________________
व्यञ्जनपर्यायत्वार्थपर्यायत्वे बोध्ये इति दिक् ।
अथ यदि व्यञ्जनपर्यायत्वं वस्त्वंशानामेव, तदा तत्र शब्दस्य किमायातम् ?” तन्न, शब्दे तस्मिन्प्रभवति सति स शब्दः तस्य धर्मः, यद्वा शब्दवाच्यत्वात् तस्य शब्दवाच्यता काचित्तस्य धर्मः, स वा शब्दस्य धर्मः, शब्दोल्लिखितः स एव वा स्वस्य धर्मः, तैलस्य तैलधारावत् । आद्यद्वयौ भेदकल्पौ, ताभ्यां शब्दस्य, शब्दवाच्यताया वा व्यञ्जनपर्यायत्वेन सिद्धेरपि, तृतीयेन भेदकल्पेन अभेदकल्पेन चतुर्थेन च स्वयं तस्य भावस्यैव व्यञ्जनपर्यायत्वे न कश्चिद्विरोधः, प्रथमे कल्पे व्यञ्जनमेव पर्याय इति विग्रहः, अन्त्येषु तु व्यञ्जनस्य पर्यायः, धर्मो वा वाच्यार्थो वेति। इति सङ्क्षेपः । अत्र बहुश्रुता एव प्रमाणम्।
अथ प्रकृतम्। अतः सिद्धं यत् 'स्यादस्त्येवेत्यादि सप्तभङ्गैर्यत्सत्त्वस्य सप्तस्वरूपाणां प्रतिपादने शक्तं, तत्सप्तस्वरूपात्मकसत्त्वस्य तदीयसप्तस्वरूपाणां वा व्यञ्जनपर्यायरूपत्वादेव । अतो यो भावो शब्दपूर्वकगृहीतत्वेन यद्वा शब्दप्रतिपाद्यत्वेन व्यञ्जनपर्यायरूपो न तस्यानभिलाप्यत्वाच्छब्दसङ्केताऽनर्हत्वा`त्प्रतिपाद्यत्वाभावात्तत्र सप्तभङ्गी न प्रवर्तते ।
१. तुलना
उभयात्मकं (सामान्यविशेषात्मकं ) वस्तु गुणप्रधानभावेन शब्दवाच्यं, तच्चार्थपर्यायरूपमेवेति कुतस्तद्विलक्षणव्यञ्जनपर्यायसिद्धि:... इति शङ्कनीयम्, के षुचिदेवार्थधर्मेषु शब्दवाच्यतापरिणत्यभ्युपगमादाख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्मा (अर्थपर्याया) णामनुभवसिद्धत्वात्, अत एव 'प्रज्ञापनीया भावा अप्रज्ञापनीयानामनन्तभाग एव' इति सिद्धान्तव्यवस्था, तेनार्थपर्यायवैलक्षण्यं व्यञ्जनपर्यायेषु नाप्रामाणिकम्, अवश्यं चैतदभ्युपगन्तव्यम्, अन्यथाऽदृष्टदशरथादीनामिदानीन्तनानां तदीयार्थपर्यायापरिज्ञानाद्दशरथादिपदाच्छाब्दबोधो न स्याद्... ।
सप्तभङ्गी
प्रकाश:
- अनेकान्त व्यवस्था प्रकरणम्
-
१५
..--...।।।