SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तर्हि "वंजण पज्जाए...” इत्यादि पद्यस्येमाऽन्या व्याख्या तावच्छ्रयताम → अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गौ, अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्त-बोधनस्यैव तत्प्रयोजनत्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथा बुबोधयिषाया एवासम्भवादित्यधिकमस्मत्कृताऽनकान्तव्यवस्थायाम्। –अत्र विकल्प इति समानार्थकशब्दान्तरैर्वाच्यत्वमेवेति। शब्दनयः सविकल्पः, समभिरूद्वैवम्भूतौ च निर्विकल्पौ। अत्राप्येवमाकूतं स्यात्, सविकल्पत्वात् शब्दस्य अन्यापोहाप्रधानत्वात् अस्त्येवेति प्रथमे भङ्गे भावांशवादिनि स्वरसत्वम्, इतरयोस्त्वन्यापोहप्रधानयोः नास्त्येवेति द्वितीये अभावांशवादिनि इत्येवं द्वौ भङ्गौ व्यञ्जननयेषु। इत्यस्मदनुप्रेक्षा, इति दिक् । ।। व्याख्यान्तराश्रयणे शब्दनयेन सप्तभङ्ग्यभावाशङ्कनं तद्युदासश्च ।। एवं सति वचननयानां न सप्तविधभङ्गेषु निर्भरता। अवक्तव्यत्वपर्यायस्य असाङ्केतिकशब्देनावाच्यत्वात् वचनपर्यायत्वाभावात्, सति वचनपर्यायत्वे चावक्तव्यत्वाभावात्। यत्र यत्र संव्यवहारार्थकासाङ्केतिकप्रातिस्विकवचनप्रयोगो भवेत्, तत्तदेव वस्तु शुद्धवचननयानां मतेऽस्ति, अवक्तव्यपदार्थस्तु न वस्त्वेव तेषां मतेन, अवक्तव्यस्य खपुष्पवद् असत्त्वात्। एवं अवक्तव्यत्वस्य शुद्धव्यञ्जनपर्यायत्वाभावे न तस्य शुद्धव्यञ्जननयविषयत्वम्। यथाऽशुद्धर्जुसूत्रेण किञ्चित्कालस्थायिघटादौ क्षणिकत्वारोपः क्रियते, तथाऽशुद्धव्यञ्जननयेनावक्तव्येऽपि वस्तुनि अवक्तव्यत्वरूपवचनपर्यायसमारोपः। शुद्धतत्तन्नयेन तु क्षणिके एव शुद्धपर्याये क्षणिकत्वस्य, वाच्ये एव च अर्थे वचनपर्यायस्य समारोपः। एवं शब्दनय- परिभाषाविशेषेणावगन्तव्यम्, न तु तस्मिन्ननभिलाप्यत्वमाशङ्कनीयं, विशेषावश्यकभाष्ये शब्दनयेनैव समग्राया अपि सप्तभङ्ग्या: सम्मतत्वात्, तथैव च नयरहस्ये सविवक्षमनुव्याख्यानात्, शब्दनयस्यापि सप्तभङ्गीयेषु सप्तस्वपि वाक्येषु न सर्वथैवासम्मतिः, प्रत्युत सप्तवाक्यसमाहाररूपत्वात्सप्तभङ्ग्या: शब्दनयविषयत्वमेवेति दिक् ।।१७।। सप्तभङ्गी प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy