________________
त्वप्रतिपक्षधर्माभिधानस्थलेऽवच्छेदक भेदाभिधानानुपयुक्ते न स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात् - इति। परन्तु तद्वाक्यं ‘स्यादस्त्येवे'तिरूपसप्तभङ्गीयप्रथमभङ्गवाच्यार्थभिन्नवाच्यार्थकमिति तदापाततस्तत्सदृशं दृश्यते चेदपि ततो भिन्नमेव।
आह-अत्रापि स्यात्स्यादेव', 'स्यान्न स्यादेवे'त्येवं सप्तभङ्गी सम्भवति, 'अस्ति' वस्तु अनन्तधर्मात्मक मपि अनेकान्ते नावगाह्यमानं, तच्च सम्यगेकान्तेनावगाह्यमानमेकादिधर्मात्मकमपि च, अतोऽननन्तधर्मात्मकमपि । इत्यतः 'स्यात्स्यादेव', 'स्यान स्यादेवे'ति सप्तभङ्ग्या: सम्भवे-‘स्यात्स्यादेवास्ति' एवं रीत्या सप्तभङ्गीयः प्रथमो भङ्गोऽपि स्यादस्ति'पदेन ग्राह्यः, स्यात्कारैवकारयोरनुक्तयोरपि समुच्चयात्।
तन्न, ‘स्यादस्त्येवे' त्यत्रास्तिवस्तुनः सप्तभङ्गीकथनम्, ‘स्यात्स्यादेवे' त्यत्र तु स्याद्वस्तुनः सप्तभङ्गीकथनमिति द्वयोः सप्तभङ्ग्योर्भेद एव, न च ‘अस्ति'वस्तुनः सप्तभङ्ग्याः प्रथमं वाक्यं तन्मा भूत्, ‘स्याद्'वस्तुनस्तु सप्तभङ्ग्या: प्रथमो भङ्गो भवेदेव स इति वाच्यम्, स्यात्कारैवकारयोः समुच्चये सप्तभङ्गीयप्रथम-भङ्गत्वेन यदि ‘स्यादस्ति' वाक्यं विवक्षितं, तदा तस्य परिपूर्णबोधकत्वं नैव स्यात्। प्रथमेन भङ्गेन अनेकान्तात्मकत्वेन अनन्तधर्मात्मकं वस्तु भावांशमुख्यतयैव गृहीतम्। द्वितीयेन एकान्तात्मकत्वेन अनन्तधर्मात्मकं वस्तु अभावांशात्मकतयैव गृहीतम्। अतः समग्रैः सप्तवाक्यैरेव अनेकान्तैकान्तात्मकं वस्तु, तन्नाम भावाभावात्मकानन्तधर्मात्मकं वस्तु पर्याप्तततया विज्ञायते। इति सुसूक्ष्ममवधेयम् ।
इत्यतो यदा स्यात्पदेन प्रतिपक्षधर्मव्यावृत्ततया अनन्तधर्मात्मकत्वं न कीर्त्यते, तदैव ‘स्यादस्ति' इति वाक्यस्यानन्तधर्मवाचकत्वं, प्रामाणिकवस्तुवाचकत्वं, वस्तुनः सङ्कीर्णस्वभावत्वद्योतकत्वम्, एकान्तत्वानेकान्तत्वसत्त्वासत्त्वादिसर्वांशेन ख्यापकत्वमिति यावत् तदैव स्यादस्ति' वाक्यं प्रमाणवाक्यम्। स्यात्कारैवकारयुक्तत्वे तु सप्तभङ्ग्याः प्रथमभङ्गत्वे तस्य असमग्रवस्तुकथनान्नयवाक्यत्वमेव तस्येति सुसूक्ष्ममवधार्यम्।
IIIII. -- ।।।।। IIIIIIIIII १०७
सप्तभङ्गी प्रकाराः