________________
॥ तृतीयस्याधद्वयातिरिक्ततासाधनम् ।। नचाद्यद्वयभङ्गाभ्यामस्यानतिरिक्ततेति वाच्यम्, प्रथमे विधिमुख्यविषयताको बोधः फलम्, द्वितीये निषेधमुख्यविषयताकः, तृतीये चोभयमुख्यविषयताको बोध एव फलमिति ध्येयम्। भवति हि पात्रजलप्रत्येकावगाहिज्ञानाभ्यां पात्रजलोभयावगाहि समूहालम्बनं ज्ञानं कथञ्चिदतिरिक्तमेव। तृषार्ततृषाऽपनोदनं न केवलपात्रज्ञानेन केवलजलज्ञानेन वा भवति, किन्तु पात्रजलोभयावगाहिना ज्ञानेन । तस्यैव जलपानप्रवर्तकत्वात्।
॥तृतीयस्य तुर्यातिरिक्ततासाधनम् ।। ननु तथाऽपि चतुर्थभङ्गात्तृतीयस्यानतिरिक्ततैव। चतुर्थेऽपि अस्तित्वनास्तित्वयोरुभयोरवगाहनं, तृतीयेऽपि। इति चेत्, न, तृतीये भङ्गे क्रमादुभयमुख्यविषयताको बोधः, चतुर्थे च युगपदेवेत्यस्ति विवेकः।।
॥ तृतीयभङ्गजज्ञानाकारान्वीक्षा ।। अथ तृतीयेन भङ्गेन क्रमादुभयमुख्यविषयताको बोधो जायते, इति प्रमाणनयतत्त्वालोककथने ‘क्रमात्' पदं निरर्थकमेव। अर्थस्य विशिष्टस्यैकत्वादेव, क्रमाभावात्, सति क्रमे च आद्यद्वयभङ्गजज्ञानानतिरेकापत्तेः। ___ उच्यते, अत्रापि द्वयमेवावगाहनीय, चतुर्थेनापि द्वयमेव, परन्तु अत्र क्रमादुभयं, चतुर्थेन च युगपदुभयम्, इत्यतश्चतुर्थादस्य भेदप्रदर्शनाय ‘क्रमात्' पदमुपात्तम्। तदाह नयोपदेशे श्रीमान् → अस्तु वा 'क्रमाद्' इति वचनं ज्ञानाकारविशेषोपलक्षकमेव। - इति।
__ तृतीयभङ्गजज्ञानस्य समूहालम्बनात्मकत्वादेकानेकात्मकत्वमेव। नात्राद्यद्वयभङ्गज्ञानवत्सर्वथा स्पष्टाऽनेकविषयावगाहकता, एकत्वात्। न च चतुर्थभङ्गजज्ञानवत्स्पष्टैकावगाहिता, अनेकविषयत्वात् इत्यत एव तद्विलक्षणम्, तद्वैलक्षण्यद्योतनायैव च क्रमात्' पदमुपात्तम्, इत्यत: तद्विषये या कथञ्चिदनेकात्मकता
सप्तभङ्गी
| सप्तभशी IIIIIIIIII..--.IIIIIIIIIIIII
४१
प्रकाश: