________________
पर्याप्तबोधकत्वं शब्दप्रमाणत्वमिति। परन्तु तत्पर्यायविषयकं यत्पर्याप्तं ज्ञानमस्ति, तच्छद्मस्थानां नैव भविष्यति। एकस्यापि पर्यायस्य विना केवलज्ञानं सर्वांशेन ज्ञातुमशक्यत्वात्। सप्तभङ्गी पूर्णबोधयोग्यवाक्यसमाहाररूपा। न तु तयाऽपि छद्मस्थस्य यज्ज्ञानं जायते, तत्पूर्णबोधरूपं भविष्यति, एकपर्यायस्यापि तत्पर्यायरूपवस्तुनोऽपीति यावत् सर्वांशैआने छद्मस्थत्वव्याहतेः, 'जे एग जाणइ, से सव्वं जाणइ' इति वचनप्रामाण्याच्च सर्वज्ञत्वापत्तेरिति। नन्वेवं छद्मस्थज्ञानं किञ्चिदपि प्रमाणज्ञानं न भविष्यति-इति चेत् ? अग्रे प्रमाणज्ञाननिरूपणावसरे एतत्सुस्पष्टीकरिष्यते।
॥ भावाऽभावनयवक्तव्यतानिर्मितत्वं सप्तभङ्ग्याः ।। सत्त्वासत्त्वात्मकं वस्तुस्वभावमादाय सप्तभङ्गी प्रवर्तते। यथा सर्वस्यापि उत्पाद-व्यय-ध्रौव्यात्मकता, तथैव सर्वस्यापि भावाभावात्मकता। यदा घटादिगतसत्त्वं तन्नाम-सत्त्वविशिष्टस्तदभिन्नो वा घटादिः विधिमुख्यतया प्रतिपाद्यते तदा ‘स्यात्सदेवे' ति भङ्गः, अस्तित्वसम्बन्धेन स्वपर्यायवति (स्वपर्यायावच्छेदेनेति) घटे भावांशप्रधानतया सत्त्वं वर्तते इति भेदेन बोधः। अभेदेन तु-स्वपर्यायात्मकं भावांशात्मकं सत्, परपर्यायात्मकं च अभावांशात्मकं सत् इत्यादिकम्। ___ एतेन-प्रथमं वस्तुनि सत्त्वपर्यायस्य सद्वस्तुनो भावो जिज्ञासितः, ततस्तदभाव इत्यतः स्यात्सदेव, स्यान्न सदेवेत्यादयो भङ्गाः सञ्जाताः। तथा वस्तुगतसत्त्वपर्यायस्य तन्नाम सत्त्वमुख्यवस्तुन एव, सद्वस्तुन एवेति यावदुत्पत्तौ जिज्ञासितायां 'स्यादुत्पन्नसदेव' तथैव तद्गतध्रौव्यविनाशाद्याशङ्कायां स्याद्ध्वसदेव, स्याद्विनष्टसदेवेत्याद्यपि किमिति नोच्यते-इति निरस्तम्। __अविज्ञातपरमार्थानां वच इदम्। न हि वस्तुगतसत्त्वस्य (सद्वस्तुनः) भावो जिज्ञासितव्यः, परन्तु वस्तुगतास्तित्वमेव सदेवेति। पर्यायमात्रस्य च भावाभावमात्रात्मकत्वात्तत्र जिज्ञासाऽपि भावप्राधान्येन अभावप्राधान्येन वा क्रियते। अतो न तत्र पर्याये वस्तुनि भावो जिज्ञास्यते, किन्तु भावमुख्यतया पर्यायो वस्तु जिज्ञास्यते प्रतिपाद्यतेऽपि वा।
सप्तभनी
प्रकाश: