SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सर्वैरेव नयैः सर्वेऽपि भङ्गाः सुतरां रचयिष्यन्ते, न हि " स्यादस्त्येवे" ति कथनं केवलं सङ्ग्रह एव गदिष्यति, सर्वेऽपि कथयिष्यन्ति, सर्वेषामपि स्वसम्प्रदायानुकूल्येन सत्त्वस्याभिमतत्वात्, अर्थनया अर्थप्राधान्येन व्यञ्जनगौणतया च सत्त्वं मन्यन्ते, व्यञ्जननया व्यञ्जनप्राधान्येनार्थगौणतया च सत्त्वं मन्येयुः, सङ्ग्रहो जगद्व्यापिनं सामान्यं, व्यवहारोऽन्यापोहरूपं विशेषं, ऋजुसूत्रश्च क्षणिकं, सत्त्वं तु सर्वेऽपि मन्यन्ते एव । परन्तु रचितेषु भङ्गेषु मध्ये कस्य नयस्य कुत्र स्वारस्यमित्येव विचारितं सम्मतौ समर्थतार्किकेण । समयपरिभाषया सा विचारणा समवतार उच्यते, सप्तभङ्ग्यां नयानां समवतारः कृतः । अतः केन नयेन रचित: स भड्ग इति न वाच्यमत्र, किन्तु कस्मिन्भगे कस्य नयस्य स्वारस्यमिति वक्तव्यम्। इति सूक्ष्मो भेद ऊह्यः । तत्र सङ्ग्रहनयः सत्त्वमात्रग्राहीति स सर्वमपि वस्तुस्तोमं भावांशप्राधान्येन 'सत्' इत्येव वक्ति, इति प्रथमे भङ्गे सङ्ग्रहस्यैव स्वारस्यं भावांशप्राधान्येन तस्य निर्मितत्वात्, भावश्च सङ्ग्रहस्याकूतम् । व्यवहारनयस्य सङ्ग्रहविरोधित्वात्, स सर्वदा तन्मतस्य विरोधमेव कुरुते, सङ्ग्रहो सत् इति वदेत् तदा व्यवहार आह न सत्, अपितु वृक्ष इति, सङ्ग्रहो वृक्ष इति वदेत् तदा व्यवहार आह न वृक्ष:, किन्तु नीम्ब इति। एवं यद्यत्सङ्ग्रहो मनुते तत्तस्य विरोधमेव करोति व्यवहार इति सङ्ग्रहो वदेत् सत्त्वम् व्यवहारो वदति तदाऽसत्त्वमेव । अन्यच्चान्यापोहग्राहिणः व्यवहारस्य अभावे असत्त्वे अधिकं स्वारस्यमिति द्वितीयो भङ्गः व्यवहारस्य प्रभुत्वे वर्तते अभावांशप्राधान्येन तस्य निर्मितत्वात्, अभावश्च व्यवहारस्याकूतम्। तृतीयश्च भङ्गो न ऋजुसूत्रेण रच्यते इति वाच्यम्, परन्तु सप्तभङ्गेषु तृतीये भगे ऋजुसूत्रस्याधिकं निर्भर इति वक्तव्यम्। यतो नर्जुसूत्राभिमतं वस्त्वपि संव्यवहार्यम्। न च तन्मतस्य वस्तुनश्शब्देन एकेनापि वाच्यत्वमपि, संव्यवहाराभावादेव, संव्यवहारार्थकशब्दप्रयोगाभावादेवेति यावत् । न हि वर्तमान: क्षणिकपर्याय: कथयितुं पार्यतेऽपि शब्दपरिपाट्या असङ्ख्येयसामयिकत्वात्, तावता कालेनर्जु , सप्तभङ्गी प्रकाश: |||---|| ७३ .
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy