________________
चतुर्थयोरैक्यापत्तिरिति। तन्न, वस्तुनि केचनाभिलाप्याः पर्यायाः सन्ति, केचन चानभिलाप्याः। वाच्यपर्यायानाश्रित्य तत्र विधिमुख्यतया वाच्यत्वं गद्यते, येन तद्वस्तु नित्यं, सत्, क्षणिकं, भिन्नम्, घट इत्यादिशब्दवाच्यतां लभते, अनभिलाप्यपर्यायानाश्रित्य च तत्र निषेधमुख्यतया वाच्यत्वं गद्यते, स एव च द्वितीयभङ्गः। तादृग्वस्तु ज्ञायते, किन्तु न शब्दसङ्केतमर्हति अनभिलाप्यत्वात्, इति न शब्देनोच्यते, इति तस्य सामान्यतोऽवाच्यशब्दवाच्यत्वेऽपि प्रातिस्विकशब्दावाच्यत्वमेव (अभावप्रधानतया वाच्यत्वमेव) कीर्त्यते द्वितीयभङ्गेन। चतुर्थभङ्गेन तु वाच्यत्वपर्यायस्य वस्त्वाश्रितस्य वाच्यवस्तुनो वा युगपद् भावाभावावेव ज्ञाप्येते। इति द्वितीयवाक्यार्थस्य चतुर्थवाक्यार्थस्य चात्रापि भेद एवेति।
प्रवचनसारोद्धारे च अवक्तव्यभङ्गबीजाशङ्कायां → स्वपरपर्यायसत्त्वासत्त्वाभ्यामेकेन केनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वात्। +- इति प्रत्युत्तरवचनाच्चतुर्थभङ्गोक्तार्थस्यासाङ्केतिकेनैव शब्देनावक्तव्यत्वमुक्तम्। . न शब्दसङ्केतायोग्यत्वमेव। शब्दसङ्केताऽर्हत्वे च तस्य कथमनभिलाप्यभावसमानजातीयत्वमिति चिन्त्यम्।
॥ अवक्तव्यपदस्थाने उभयपदप्रयोगः किं न स्यात् ? ॥ अथ तादृग्विशिष्टार्थकथनशक्तिविशेष उभयपदे एवास्तां, को दोष:? न च द्वयोरपि पदयोर्नवीन एव शक्तिविशेष: कल्प्य इत्यविशेष इति वाच्यम्, अवक्तव्यपदे तु नव एव स कल्पनीयः, न तु उभयपदे। उभयपदेन स तादृगर्थ एव वाच्यः, यथा "पुष्पदन्तौ''शब्देन सूर्याचन्द्रमसौ ज्ञायेते, इत्यतोऽत्र द्वौ शक्यार्थों, द्वौ शक्यार्थताऽवच्छे दकावपि चन्द्रत्व-सूर्यत्वरूपौ इति। तयोर्द्वयोरपि शक्यार्थताऽवच्छे दकयोरेकैव शक्यार्थताऽवच्छेदकता संयोगद्वित्वादेरिव व्यासज्यवृत्तिः। एवमत्रोभयशब्देनास्तित्वनास्तित्वे उभे अपि कथ्येते, द्वौ शक्याओं, द्वौ शक्यार्थतावच्छेदको, व्यासज्यवृत्तिनी तयोः शक्यार्थताऽवच्छेदकतेति।
तन्न, उभयपदशक्यार्थों द्वौ स्यातामपि, शक्यार्थताऽवच्छेदको द्वौ न भवतः। सप्तभङ्गी
प्रकाशः