________________
रत्नाकरावतारिका। ___ “स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात्, तेनानन्तधर्मकत्वापरामर्श: न चेदेवं तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिरवच्छेदकभेदं विना सप्रतिपक्षविषयसमावेशस्य दुर्वचत्वात्, इष्यते चायम्, यदाह महामति:
भयणा विहु भइयव्वा, जह भयणा भयइ सव्वदव्वाइं । एवं भयणानियमो, वि होइ समयाविराहणया ।।इति। समन्तभद्रोऽप्याहअनेकान्तोऽप्यनेकान्तः, प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते, तदेकान्तोऽर्पितान्नयात् ।।इति।
पारमर्षेऽपि-“इमा णं भंते! रयणप्पभा पुढवी किं सासया असासया? गोयमा! सिय सासया सिअ असासया। से केणटेणं भंते! एवं वुच्चइ? गोयमा! दव्वट्ठयाए सासया पज्जवट्ठयाए असासया।” इति प्रदेशे स्यात्पदमवच्छेदकभेदप्रदर्शकतयैव विवृतम्, अत एव स्यादित्यव्ययमनेकान्तद्योतकमेव तान्त्रिकैरुच्यते, सम्यगेकान्तसाधकस्यानेकान्ताक्षेपकत्वात्, न त्वनन्तधर्मपरामर्शकम्,.. मलयगिरिपादवचनं त्वप्रतिपक्षधर्माभिधानस्थलेऽवच्छे दकभेदाभिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्... अधिकं तु बहुश्रुता विदन्ति।।५२।।" इति गुरुतत्त्वविनिश्चये न्यायाचार्यमहोपाध्याययशोविजयाः।
॥स्यात्पदस्यार्थः ॥ एतेन सिद्धं यदत्र स्यादिति पदस्य कथश्चिदर्थकत्वं बोध्यम्। अस्तित्वपर्यायभावोऽपि घटादौ न सर्वथा, किन्तु कथञ्चिदेव, किश्चिदवच्छेदेनैवेति यावत्। न तु यावदवच्छेदेकैरिति। स्वपरपर्यायात्मकघटस्य यत्स्वपर्यायरूप: अंश: पृथुबुध्नोदराद्याकारवत्त्वं, स्वद्रव्यक्षेत्रकालभावभावित्वं, स्वनामस्थापनाद्रव्यभाववत्त्वमित्यादिकं तेनैव स्वरूपेण स्वपर्यायरूपांशेन घटेऽस्तित्वपर्यायभावो वर्तते। यच्च घटस्यैव पररूपं, यच्च निषेधात्मना घटे स्थितं, तादृशेन तेन पररूपेण सप्तभङ्गी
प्रकाशः