SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ।। सदादिवस्तुन: पर्याप्तो बोधः सप्तभङ्ग्या जायते ।। वस्तुगतपृच्छितधर्ममात्रस्यैव पर्याप्तबोधजनकप्रतिपादनं हि सप्तभङ्ग्या क्रियते । वस्त्वंशभूतः स पर्याय: सप्तधा पृच्छ्यते, अतः सप्तधा तत्प्रतिपादनं सुशक्यम् । तथाहि-घटादिगतसत्त्वाभिन्नोंऽशः सत्त्वविशिष्टो वा किं सत् ? किं न सत् ? किं सत् चासत् च? इत्यादिरीत्या सप्तधैव पृच्छ्यते नाधिकतया । एतत्सप्तप्रकारैर्ज्ञाते च सति तद्विषयकः, सद्विषयकः, पर्याप्तो बोधो भवति । अयं भावः - यथा कुत्रचित्पुरुषे यज्ञदत्तत्वाशङ्कायां कदाचिज्जिज्ञासुः “किं स यज्ञदत्तो न ?” इत्यपि पृच्छति, तन्नामाभावमुख्यतया - निषेधमुख्यतयायज्ञदत्तविषयकाशङ्काप्रयुक्तमेवैतद्वचः । प्रत्युत्तरदाता च ' स्याद् यज्ञदत्तो नैवे 'ति वदन्नन्ततो गत्वा निषेधमुख्यतया यज्ञदत्तमेव प्रतिपादयति, इत्यत्र यज्ञदत्तस्याऽभावात्मकं स्वरूपमेव स्पष्टीकृतमास्ते, तस्मादन्ततो गत्वा यज्ञदत्त एव प्रतिपादितो वर्तते । तथा किं सत् ? किं न सत् ? इत्यादौ किं नित्यं ? किं न नित्यम् ? इत्यादौ च सर्वत्रैव पृच्छायां स्यात्सदेव, स्यान्न सदेव, स्यान्नित्यमेव, स्यान्न नित्यमेवेत्यादौ सर्वत्र प्रतिपादने च स एव सत्त्वात्मको नित्यत्वात्मको वा पर्यायो वस्त्वंशो मुख्यविषयीक्रियते इति प्रतिसन्धेयम् । तस्य पिप्रक्षितस्य प्रतिपिपादयिषितस्य वा पर्यायस्य व्यञ्जनपर्यायत्वमेव । तद्विशिष्टं वस्तु, तदात्मकं वा वस्तु सदादि सप्तभङ्ग्या समग्रतया प्रतिपाद्यते । ।। व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः स्पष्टीकरणम् || 1 अत्र व्यञ्जनपर्यायत्वमर्थपर्यायत्वश्चेति किमिति चेत् ? श्रीमत्सम्मतितर्कश्री - द्रव्यगुणपर्यायनोरास श्रीविशेषावश्यकभाष्येत्यादिषु ग्रन्थेषु यत्पठितं, तदुपरि च यदनुप्रेक्षितं, यच्च विद्वद्भिः संशोधितं तदत्र किञ्चित्सङ्क्षेपेण लिख्यते यत्र व्यञ्जनं, शब्दः प्रभवति स तादृशो वस्तुपर्यायो व्यञ्जनपर्याय:, स च त्रिकालवर्ती, अवान्तरपर्यायाश्रयीभूतः, यतस्तादृश एव वचनोल्लेखार्हत्वं प्रचलितम् । एतच्च व्यावहारिकव्यञ्जनपर्यायस्वरूपम् । वस्तुतस्तु अभिलाप्यभावानामेव व्यञ्जनपर्यायरूपत्वम्। अनभिलाप्यानां चार्थपर्यायत्वमिति । एवं द्रव्य - सप्तभङ्गी ---···||||||||||| प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy