SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ च, वस्तुनि यदा समग्रत्वा-ऽवयवित्वेत्यादयो व्याप्यवृत्तिन एव धर्माः सप्तभङ्ग्या विचारिताः तदा तुर्येण भङ्गेनात्रापि सत्त्ववत्समग्रत्वस्याप्यवयवित्वस्यापि चावयववृत्तितया ग्रहणे महदनिष्टमेव, न हि व्याप्यवृत्तिनो भावस्य भावांश: अवयवयोर्देशयोः समवतरति, प्रयोजनाभावाच्च विवक्षाविशेषादरणे तु सर्वस्यैव सर्ववत्त्वप्रतिपादने विनिगमकाभाव एव। इत्यतो युक्तितोऽपि न तथाव्याख्यानं निर्भरतामादधाति। कदाचन शिष्यमतिग्राहणसौकर्यमेव तथाव्याख्याने प्रयोजनं भवेत्, ततोऽन्यत्किञ्चन तथा व्याख्यानस्य प्रयोजनं न विग्रः, बहुश्रुता विदन्ति। ॥सम्मतिगाथाप्रतिपादितसकलादेशत्वविकलादेशत्वयोरनुप्रेक्षितं निदानम्।। अत्र च विकलादेशत्वप्रयोजनं संयोगविकल्प एव, तन्नाम समूहालम्बनज्ञानमेव। अतश्शब्दे विकलादेशता, ज्ञाने च विकलादेशत्वम्, तदधीनद्रव्येऽपि च तत एव विकलादेशत्वम्। क्रमशोऽवस्थाऽनेकत्ववत्त्वमेव विकलादेशत्वमिति। अत एव तृतीयभङ्गार्थे विकलादेशत्वाऽभावः। तत्र द्वयोरवस्थयोयुगपद्विकल्पनात्, न क्रमशो नानाऽवस्थाग्रहणम्। इति सूक्ष्मेक्षिकयाऽवधेयम् । अधिकं बहुश्रुता विदन्ति। ॥सकलविकलादेशप्रयोजनम् ॥ अर्थताभ्यां सकलादेशत्वविकलादेशत्वधर्माभ्यां किं साधनीयमिति चेत् ? शिष्यबुद्धिवैशद्यम्। तदाह नयोपदेशे श्रीमान् → सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्येके 4- एके इति वादिदेवसूरिवराद्याः पूर्वजा: → अखण्डवस्तुविषयत्वेन त्रिष्वेवाद्यभङ्गेषु तत्, चतुर्षु चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये - अन्ये इति सम्मतिवृत्तिकृतोऽभयदेवसूरिवरप्रमुखाः।→अयं व्युत्पत्तिविशेष: सर्वसप्तभगीसाधारण:- तन्नामायं व्याख्याविशेष एव, न तु सप्तभङ्ग्या मौलमाकूतम्, अनेन च शिष्यमतिव्युत्पादनं साधनीयम् । अव. ननु तर्हि सकलादेश इति प्रमाणवाक्यं तेन निष्पन्ना च प्रमाणसप्तभङ्गी, विकलादेश इति नयवाक्यं, तेन निष्पादिता नयसप्तभङ्गीत्येतेषां सप्तभङ्गी IIIIIIIIIIII. -- .IIIIIIIIIIIIL ९५ प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy