________________
॥ वैकल्पिकार्थस्योपलब्धौ भजना ।। न च-विचारज्ञानविषयीभूत्वादस्यार्थस्य खपुष्पवदसिद्धता। विकल्पज्ञानसिद्धत्वमिति प्रत्यक्षज्ञानासिद्धत्वमेव, न सर्वथाऽसिद्धत्वमिति। विकल्पज्ञानमात्रसिद्धोऽर्थः कश्चिदनुपलब्ध एव, कश्चिदुपलब्ध एवेत्यन्यदेतत्। विकल्पज्ञानसिद्धः ‘खपुष्प'मित्यर्थो नोपलभ्यते, अतस्स आहार्यज्ञानविषयः। परन्तु 'अवक्तव्य'पदार्थस्तूपलभ्यत एव, तर्कज्ञानेन च प्रसिध्यति। आकाशोत्पत्तिकं तदाधारकं वा पुष्पं नास्त्येव, किन्तु घटस्तु युगपद् अस्तित्वतदभावाभ्यामालिङ्गित एव, निरन्तरम्। न तत्र सान्तरतेति ध्येयम्। न च सान्तरत्वाभावे अस्तित्वनास्तित्वयोः क्रमशो ज्ञापकं “स्यादस्त्येव नास्त्येवे''ति तृतीयं वाक्यं मिथ्या। स्याच्छब्देनैवोच्यते, यदुत तत्र कथञ्चित् सान्तरताऽपि कथञ्चित् निरन्तरताऽपि च। यदा यदा यो नयोऽर्फाते, तदा तदा तादृगर्थ उपलभ्यते। एवमेव केवलज्ञान-केवलदर्शनयोर्मध्येऽपि सान्तरत्वनिरन्तरत्वविषयेऽनेकान्त इति दिक्।
॥ अवक्तव्यत्वानभिलाप्यत्वयोर्विशेषः ।। न चावक्तव्यत्वानभिलाप्यत्वयोरविशेष एवेति वाच्यम्, युगपद्विधिनिषेधात्मना युगपदुभयधर्ममयं सदादिवस्त्वेवावक्तव्यपदस्यार्थः, ये चानन्ता अपि अर्था: शब्दमात्राविषयीभूतास्तेऽनभिलाप्या भावाः कथ्यन्ते। ते ज्ञेया एव, न तु केवलिनाऽप्यभिलाप्याः, विशेषावश्यकभाष्यवृत्तिवच:संवादात्। ततोऽत्र चतुर्थे भङ्गे ‘अवक्तव्य'शब्दस्य विशेषशक्यार्थो युगपदुभयधर्मालिङ्गितं वस्तु युगपदुभयं वा इति ज्ञायते। अतस्सप्तभङ्ग्यन्तर्गतावक्तव्यपदस्य स एव विशेषः शक्यार्थः, तबहिर्भूतोऽवक्तव्यशब्दोऽनभिलाप्यशब्दसमानार्थकः स्यादिति महदेवान्तरमेतयोः।
॥ वक्तव्यत्वसप्तभङ्ग्यां द्वितीयचतुर्थयोरतिरिक्ततासाधनम् ॥
ननु तथाऽपि वक्तव्यत्वसप्तभङ्ग्यां द्वितीयभङ्गसमानार्थक एव चतुर्थः। तथाहि ‘स्याद् वक्तव्यमेव' इति प्रथमः, ‘स्यादवक्तव्यमेवे'ति द्वितीयः, 'स्यादुभयमेवे'ति तृतीयः, ‘स्यादवक्तव्यमेवेति च चतुर्थः, एवं द्वितीय
सप्तभङ्गी प्रकाशः
IIIII. -- .IIIIIIII