SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ तृतीयस्य द्वयोरेव, तयोः सम्मिलने पुनः। चतुर्थस्य सूत्रेणा-ऽन्येषां मिश्रात्तु सम्मतौ ॥१६।। युग्मम्।। ॥सम्मतितर्कोक्तः सप्तभङ्ग्यां सप्तनयसमवतारः ।। टीका - सप्तसु नयेषु द्वौ मौलौ विभागौ, आद्याश्चत्वारोऽपि अर्थग्राहिनया: अन्त्यास्त्रयो व्यञ्जनग्राहिनयाश्च इति। अर्थग्राहिणो नया अर्थपर्याया उच्यन्ते, व्यञ्जनग्राहिणश्च व्यञ्जनपर्याया गद्यन्ते इति। तेषां यथाक्रममर्थपर्यायव्यञ्जनपर्यायविषयकत्वात्, विषयविषयिणोरभेदोपचारात्तेषामपि अर्थपर्याय-व्यञ्जनपर्यायशब्दवाच्यत्वमिति। अत्र प्रथमं तावदर्थग्राहिनयेषु विचारः क्रियते। तत्र नैगमो यः सामान्यग्राही स सङ्ग्रहेऽन्तर्भूतः विशेषग्राही च व्यवहारेऽन्तर्भावितः। इत्यतस्त्रिषु नयेषु व्यवहारसङ्ग्रहर्जुसूत्रेषु को नयः कं भङ्गं रचयति, इत्यत्रोक्तं सम्मतौ ‘स्यादस्त्येवे'ति प्रथमं भङ्ग सङ्ग्रहो रचयति, द्वितीयं व्यवहारः, स्यादवक्तव्यमेवेति चर्जुसूत्रः। सङ्ग्रहव्यवहारमिश्रणे तृतीयस्य; सङ्ग्रहर्जुसूत्रव्यवहारर्जुसूत्र-सङ्ग्रहव्यवहारर्जुसूत्रसम्मिश्रणे सति च पञ्चम-षष्ठ-सप्तमानां कल्पनेति गाथाद्वयसक्षेपः।। ॥ अत्र महोपाध्यायानां समीक्षा ।। अथ → स्यादवक्तव्य एवेति भङ्गः किमिति ऋजुसूत्रेणोच्येत? युगपत्सत्त्वासत्त्वाभ्यामादिष्टं वस्तु हि सङ्ग्रहव्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रहव्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत् ? ऋजुसूत्रोऽपि कथं तथादेष्टुं प्रगल्भताम्, मध्यमक्षणरूपाया: सत्तायास्तेनाप्यभ्युपगमात्? सङ्ग्रहाभिमतयावद्व्यक्त्यनुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यते इति चेत्? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेद्? – इति सुदीर्घः पूर्वपक्षो नयोपदेशे रचितः। तस्य चायं प्रत्युत्तर: प्रदत्तः सप्तभङ्गी प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy