SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विद्यमानत्वान्नैकान्तः विकल्पाभावः किन्तु सविकल्पतेति। अत एव महोपाध्यायैरुक्तं स्यात्कारस्यानेकान्तावद्योतकत्वम्। ॥एवकारस्यार्थः ॥ अथैवकारस्य कोऽर्थः? उच्यते → अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम्। इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतस्वार्थानभिधानात्। तदुक्तम्- - वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये। कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥१॥ - इति रत्नाकरावतारिका। एवमत्रैवकारोऽनिष्टार्थनिवर्तकः। किमत्रानिष्टमिति चेत्? सर्वथाऽस्तित्वं, सर्वथाऽस्तित्वाभावः, कथञ्चित्स्वरूपादिना नास्तित्वम्, कथञ्चित्स्वरूपादिनाऽस्तित्वाभावः, कथञ्चित्पररूपादिनाऽस्तित्वं कथञ्चित्स्वरूपादिना पटीयास्तित्वम्, इत्यादिकमत्र घटे नापेक्षितम्। अपेक्षितोऽर्थः स्वरूपादिना घटेऽस्तित्वम्। स चैवकारः स्याद् अयोगव्यवच्छेदकः, स्याद् अन्ययोगव्यवच्छेदकः, स्याद् अत्यन्तायोगव्यवच्छेदकश्च। विशेषणोत्तरस्यैवकारस्यायोगव्यवच्छेदकत्वं, यथा शङ्खः पाण्डुर एव, अत्र विशेष्यो व्याप्यः विशेषणं च व्यापकम्। विशेष्योत्तरस्यैवकारस्यान्ययोगव्यवच्छेदकत्वं, यथाऽर्जुन एव धनुर्धरः, अत्र विशेष्यस्य व्यापकत्वं, विशेषणस्य च व्याप्यत्वम्। क्रियापदोत्तरभाविनस्तु अत्यन्तायोगव्यवच्छेदः फलम्, यथा नीलं कमलं भवत्येव, अत्र विशेष्यविशेषणयोः सामानाधिकरण्यम्। अत्रैवकारे स्यात्पदाव्यवहितोत्तरे कथञ्चिदेव घटेऽस्तित्वम्, न सर्वथा इत्यर्थो लभ्येत, घटपदोत्तरे स्वरूपादिना घट एवास्तित्वम्, न पटे इत्यर्थो लभ्येत, परन्तु प्रस्तुतभङ्गवाक्ये एवकारस्य अस्तिपदोत्तरप्रयोग एव शास्त्रीयः। तस्य च विशेषणोत्तरत्वादस्तित्वस्याभावांशव्यवच्छेदकत्वादयोगव्यवच्छेदकत्वम्। सप्तभी प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy