________________
। सप्तभङ्गीविरचना ॥ यत्र पदत्रितयं स्यात्तत्र सांयोगिकासांयोगिक भङ्गाः सर्वे सप्तैव स्यादन्यूनाधिकतया। अत्र धर्ममाश्रित्य त्रयोऽवस्था: भावः, तदभावः, युगपद्भावाभावौ। घटादिवस्तुनि सत्त्वपर्यायमाश्रित्य यदा तस्य भाव ऊह्यते तदा स्यादस्त्येवेति, यदा तदभाव: कल्प्यते तदा स्यानास्त्येवेति, यदा च भावाऽभावौ युगपद्विचार्येते तदा स्यादवक्तव्यमेवेति, तदेवं त्रयो भङ्गा असंयोगजा जाताः। अथ प्रथम-द्वितीयभङ्गमिश्रणेन स्यादस्तिनास्त्येवेति, प्रथम-तृतीयमिश्रणेन स्यादस्ति चावक्तव्यमेव चेति, द्वितीय-तृतीयमिश्रणेन च स्यानास्ति चावक्तव्यमेव चेति द्विकसंयोगजानां त्रयाणां भङ्गानामाविर्भूतिः, प्रथम-द्वितीय-तृतीयसम्मिश्रणे तु स्यादस्ति नास्ति चावक्तव्यमेव चेति त्रिकसांयोगिकैकभङ्गोत्पत्तिः। सर्वे सम्भूय सप्त भङ्गा इति सप्तभङ्गीसारः।
अत्रैवं भङ्गरचनायामयं समयः, यदुत प्रथमं सर्वे असंयोगिनो भङ्गा रचनीया:, तदनु क्रमशः सर्वे द्विकादिसंयोगिनः। इति अत्रापि सप्तभङ्गीनिर्माणे तृतीयः अवक्तव्यभङ्गः स्यात् चतुर्थस्तु अस्तिनास्तिद्विकसंयोगी भङ्गो भवेत्। तथापि निरूपणसौकर्यार्थं शिष्यमतिग्राहणसुलभताप्रयोजनार्थं तृतीय-चतुर्थयोर्व्यत्ययोऽपि नैकग्रन्थान्तरेषु दृश्यते, अस्माभिरपि ततः स एव क्रम: समादृतः, तत एव कारणात्। तच्च कारणमग्रे स्फुटीभविष्यति ।।४।।
अव. अथैतल्लक्षणं स्पष्टीकुर्वनाह
द्रव्ये जिज्ञासितो मौलः, पर्यायः शब्दपर्यवः । विधिनिषेधरूपत्वा-त्सप्तभङ्गसमुत्थितिः ॥५॥
टीका - यदा वस्तुगतधर्मस्य कस्यचनापि जिज्ञासा भवति, तदा तं प्रनितुं जिज्ञासुः, तं प्रतिपादयितुं वा प्रज्ञापकः तदैव प्रभवति, यदा तस्मिन्धर्मे शब्दस्यावतार: स्यात्। यदि स जिज्ञासितो धर्मः शब्दसङ्केतान) भवेत्, तदा स प्रज्ञापकाय प्रष्टुं, प्रज्ञापकेन प्रतिपादयितुं वा न शक्यते ।
सप्तभङ्गी प्रकाश: