SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ द्वे अप्यस्तिशब्दे भिन्नार्थके। स्वपर्यायैरेवापादितयोरस्तित्वयोर्मध्ये भेदाभाव एव। ततः पुनरुक्तता। सत्यां च कथञ्चिद् भिन्नतायां तयोभिन्नसप्तभङ्गी स्यादिति दिक्। ॥ प्रथमचतुर्थयो: पुनरुक्तताशङ्काव्युदासः ।। न च चतुर्थभङ्गस्यापि अस्तित्वनास्तित्वोभयात्मकत्वात्, तेन सहापि प्रथमादीनां मिश्रणं न स्यात्, पौनरुक्त्यापत्तेरिति वाच्यम्। अज्ञातसमयानामिदं वचनम्। प्रथमे सत्त्वस्यैवास्तित्वत्वेनाऽस्तित्वस्वरूपज्ञानम्, द्वितीये नास्तित्वत्वेन नास्तित्वस्वरूपज्ञानम्, तृतीयेऽस्तित्वत्वनास्तित्वत्वाभ्यां द्वयोरप्यस्तित्वनास्तित्वयोः ज्ञानम्, चतुर्थे तु अस्तित्वनास्तित्वोभयालिङ्गितस्यैकस्यैव विलक्षणस्वरूपस्य सत्त्वस्य ज्ञानम्। अत एव तत्स्वरूपं न अस्तित्वमिति कथ्यते न नास्तित्वमिति। अत एव नैतत्स्वरूपमुख्यतायां वस्तुन्यस्तिशब्दः प्रयुज्यते नापि नास्तिशब्दः, एकात्मकत्वाच्च नोभयशब्द इत्यवक्तव्यमेव तद्वस्तु, अवक्तव्यत्वमेव च तत्स्वरूपम्। इत्यतः स्यादस्तित्वाऽस्तित्वनास्तित्वयोः संमिश्रणे पुनरुक्तिर्भवति, न तु स्यादस्तित्वावक्तव्यत्वयोर्मिश्रणे इत्येवं सूक्ष्मधियाऽभ्यूह्यम् । एतेन च विधिमुख्यतया सत्त्वे जिज्ञासिते तस्य च विधिमुख्यतयोत्तरे दीयमाने यथा- “स्यादस्त्येवे''ति भङ्गो रच्यते, तथा तस्यैव विधिमुख्यतया सत्त्वस्य निषेधमुख्यतयोत्तरे दीयमाने “स्यान नास्त्येवेति भङ्गोऽपि रच्यताम्? घटास्तित्वं यथा घटोऽस्ति', 'न घटो नास्ती' ति च द्वाभ्यामपि वाक्याभ्यामुच्यते, तथाऽत्राऽपि सैव गतिरिति, न चेष्टापत्तिः, भङ्गाधिक्यात्, भङ्गसप्तत्वव्युदासप्रसङ्गादितीत्याद्यपि निरस्तम्। तत्पदार्थप्रतिपादकयावद्वाक्यसमाहार एव सप्तभङ्गीति न लक्षणमस्माकम्। तथा सति सर्वेऽपि भङ्गा विधिमुख्यतया निषेधमुख्यतया चोच्यतां नाम, एवं च चतुर्दशभङ्गी रच्यतां देवानुप्रियेण सूक्ष्मगवेषकेण। परन्त्वनवस्थारहितभङ्गविरचनमर्यादायां स्थित्वा विचारे क्रियमाणे सप्तैव भङ्गा आविर्भवन्ति, न न्यूना वा नाऽधिका वेति स्थितम्। भङ्गविरचना च न निषेधमुख्यतया क्रियते, किन्तु विधिमुख्यतयैव क्रियते इति दिक्। सप्तभङ्गी प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy