SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तयोर्वाक्ययोरर्थः । तथा स्यादस्त्येव स्यानास्त्येवेत्यादावपि अस्तित्वनास्तित्वे घटे घटत्वपट त्वालम्बनतया भवतः घटो घटत्ववानपि पटत्ववानपि च, घटत्ववान्घटोऽस्तित्ववान्, पटत्ववान् घटोऽस्तित्वाभाववान् एवं तयोर्वाक्ययोरर्थसङ्क्षपः। न च पटत्वस्य घटे विद्यमानता नैवोपलभ्यते, ततः ‘स्याद् घटो नास्त्येव' इति वचनमसिद्धं पटत्ववद्घटस्यानुपलब्धेरिति वाच्यम्, अन्यथा 'खपुष्पं नास्ती'ति वचनस्याप्यसिद्धताऽऽपत्तेः। यथाऽऽकाशोत्पन्नं पुष्पं नोपलभ्यते, किन्तु विकल्प्यते, विकल्पसाधितस्य च प्रतिषेधः क्रियते, तथा पटत्ववद्घटो मोपलभ्यता, विकल्पेन तु सिद्ध एव, विकल्पसाधितेन च तेन अस्तित्वस्याभावात्मकता साध्यते। इत्यत एव तत्र घटे सद्भूतं व्यवहारविषयीभूतं वा पटत्वं न वर्तते, वैकल्पिकं तु भवत्येवेत्यतो जिज्ञासुर्यदि पृच्छेत् प्रज्ञापकं घट: पटत्ववान्न वा?' तत्रापि सप्तभङ्गी सम्पनीपद्यते इति दिक्। एतेन समानाधिकरणधर्मस्यैवावच्छेदकत्वं न व्यधिकरणस्येति नैयायिकमतं व्युदस्तम्, 'स्यान्नास्ति घट' इति वाक्यस्य पटत्वावच्छिन्नघटानयोगिकास्तित्वस्याभाव इत्यर्थकत्वे पटनिष्ठस्य व्यधिकरणस्यापि पटत्वधर्मस्य घटनिष्ठास्तित्वावच्छेदकत्वादिति । भवति हि तेषामपि शुक्तौ रजतत्वभ्रमदशायां रजतत्वप्रकारकशुक्तिविशेष्यकबोधे सति शुक्तिविशेष्यतायां व्यधिकरणस्यापि रजतत्वस्यावच्छेदकत्वमिति। यथा भ्रमज्ञाने तथा वैकल्पिकाहार्यादिज्ञानेष्वपि भवति व्यधिकरणधर्मस्यावच्छेदकतेति व्यधिकरणधर्मस्यापि सर्वथा वैयधिकरण्याभाव एवेति दिक् ।।८।। अव. अथ तृतीयभङ्गनिरूपणमाहतथा स्यादस्तिनास्त्येवे-त्येवं वचनपद्धतिः । विधिनिषेधसंयोगी, भङ्गो जातस्तृतीयकः ॥९॥ टीका - तृतीयो भङ्ग आद्यद्वयसंयोजनया संजातः। ‘स्यादस्तिनास्ति चैव' इति तस्य आकारः। सप्तभङ्गी IIIIIIIIIIIII.--.||IIIIIIIIII ३९ प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy