________________
भङ्गायवयः, आदिष्टः वर्तते। इति ज्ञेयम्।
यद्वा सृतमेतया क्लिष्टकल्पनया, यथाश्रुतार्थ एव, केवलं देश इति धर्मिणोऽवस्था न त्ववयवः, पदार्थस्यैकाऽवस्था सत्त्ववती, अन्या च युगपत् सत्त्वासत्त्ववती। ते द्वे अपि यदा क्रमशो गृह्येते, पूर्वं सत्त्ववत्यवस्था, पश्चाच्चासत्त्ववती । ते चावस्थे शब्देन आदिष्टे। यद्वा आदिष्टत्वमिति तादृग्नयज्ञानविषयीकृतत्वमिति, ततश्च यस्य द्रव्यस्य सद्भावेनादिष्टाऽवस्थाविधिमुख्यतया भावात्मकसत्त्वपर्यायः, युगपदुभयथाऽऽदिष्टा चाऽवस्था युगपद्विधिनिषेधमुख्यतया युगपद्भावाभावात्मकावक्तव्यत्वरूपसत्त्वपर्यायः, ते द्वे क्रमशो ज्ञायते तदा तादृग्ज्ञानविकल्पवशतो द्रव्यं तदा ‘अस्त्येव अवक्तव्यमेवे'त्युच्यते। ____ अत्र 'देसो'त्ति 'अवयव' इति व्याख्याने सम्मतिवृत्तिकृतो नास्माकं विरोधः, विवक्षावशात्तस्यापि घटमानत्वात्, किन्तु अवयवसत्त्वस्यावयविन्युपचारे न किञ्चित्कारणमुत्प्रेक्ष्यते', अन्यच्च, ग्रन्थान्तरेषु तथा व्याख्यानं नोपलभ्यते, अपि
१. तुलना
वृत्तिकद्वचसां सङ्गतिप्रयास: कृत: महोपाध्यायैरनेकान्तव्यवस्थाप्रकरणे, अन्ते च इति दिक्' एवमुक्त्वोपसंहृतं, तथाहि- “यदवयवेन विशिष्टधर्मेण आदिश्यते, तदस्ति च नास्ति च भवति, तथा स्वद्रव्यक्षेत्रकाल-भावैर्विभक्तो हि घटोऽस्ति,परद्रव्यादिरूपेण च स एव नास्तीति। आद्ययोरपि भङ्गयोः स्वद्रव्यपरद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात्कोऽस्य विशेष इति चेत् ? न, तत्रास्तित्वनास्तित्वावच्छेदकद्वारा विभागोऽवयवद्वारा विभागाभावात्, अत्र तु तद्द्वारा विभागेन विशेषात्, तद्द्वारा विभागकरणे एव किं बीजमिति चेत् ? सावयवनिरवयववस्तुनस्तथा प्रतिपत्तिजनकसावयवनिरवयवत्वशबलैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक्।"
तथा- “देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वानोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम्।” इत्यष्टसहस्रीतात्पर्यविवरणेऽपि साम्प्रदायिकी विवक्षां समादृत्यैव वृत्तिकृद्वचनानां सङ्गत्यै यतितं पूज्यैरिति।
अतः पूज्यानामपि नात्र तावान् निर्भर इति सूक्ष्मेक्षिकयाऽवगन्तव्यमिति दिक्।
सप्तभङ्गी IIIIIIIIIIIII.--.IIIIIIIIIIIIL
सप्तभङ्गी प्रकाश:
९३