________________
तेन परिपूर्णवस्तुकथनात् । न च स्यात्पदेनाऽनन्तधर्मात्मकत्वं द्योत्यत एवेति 'स्यादस्त्येवे' त्यस्यापि सप्तभङ्गीभङ्गस्य अनन्तधर्मात्मकमेवेत्येतदर्थगमकत्वमिति वाच्यम्, तथा सति 'अस्ति' पदस्य वैयर्थ्यापतेः । "स्याद् घट एवे" त्येतदेव वक्तव्यं न तु " स्यादस्त्येव घट” इत्येतावदिति । घटे विशेष्ये स्यात्पदार्थानन्तधर्माणां स्वयमेवान्वयो भविष्यति, किं तदाऽस्तित्वरूपैकधर्मपरकास्तिपदव्यर्थोल्लेखेन ? न च स्यात्पदेनानन्तधर्मात्मकत्वद्योतनायाऽस्तिपदोपसम्पदानमावश्यकम्। अस्तिपदप्रतिपाद्यास्तित्वरूपधर्मे लौकिकी विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति वाच्यम्, तथा सति अस्तित्वम् अस्तिपदेनाप्युच्यते, स्यात्पदेनापि च, इत्यत्र पुनरुक्तताऽऽपत्तेः । अथ स्यात्पदोत्तरपदमात्रस्यैव अनन्तधर्मार्थकत्वम् । 'अस्ति' पदेनास्तित्वमेव केवलमुच्यते, स्यात्पदोत्तरास्तिपदेन चानन्तधर्मा एवोच्यन्ते । यद्वा स्यादेवमपि, यदुत-अस्तिपदेन केवलमस्तित्वमुच्यते, स्यात्पदेन तु तदितरेऽनन्ता अपि धर्माः, घटादेस्तु विशेष्यतया भानम्, न कथनम्, इति चेत्? तन्न, सप्तभङ्गीयस्यात्पदस्य कथञ्चिदर्थकत्वस्य सम्यगेकान्तसाधकत्वस्यानेकान्तद्योतकत्वस्य च आगमप्रामाण्यतः स्वानुभवप्रतीतेश्च सिद्धत्वात्, तथा अत्रैव पूर्वं सविस्तरं साधितत्वात्, न तेन तन्मिश्रास्तिपदेन वानन्तधर्मात्मकत्वमुच्यते ।
।। प्रसङ्गात्प्रमाणनयतत्त्वालोकप्रतिपादितसकलादेशविकलादेशतात्पर्यगवेषणा ||
-
अथ सप्तभङ्ग्याः प्रत्येकभङ्गस्यापि अनन्तधर्मात्मकवस्तुवाचकत्वमेव मन्तव्यमनन्यगत्या। तथाहि सप्तभिर्भङ्गैरेकैकः अंश उच्यते, तदा सकलया सप्तभङ्ग्याऽपि वस्तुगतास्सप्तैवांशाः प्रोक्ताः, प्रमाणात्मकं तु वस्तु अनन्तधर्मात्मकम्, तस्मिंस्तादृश्यनुक्ते सप्तभङ्गी प्रमाणवाक्यं न स्यात् । अतस्सप्तभङ्ग्याः प्रत्येकेनापि भङ्गेनानन्तधर्मात्मकं वस्तु प्रतिपाद्यते - इति मन्तव्यम् । नहि 'स्यादस्त्येवे 'ति प्रथमेन अस्तित्वरूपैकधर्मवत एव सद्वस्तुनो भावांश उच्यते, किन्तु सद्वस्तुनः अनन्तस्वधर्मसंयुतस्यैव भावांशः कथ्यते, अनन्तधर्मसङ्कीर्ण एव वस्तुनि 'अस्ति'शब्दप्रयोगात् । एवं द्वितीयेनापि अनन्तपरधर्मालिङ्गितस्यैव सद्वस्तुनोऽभावांशो निगद्यते, अनन्तपरपर्यायवति 'अस्ति' शब्दस्याप्रयोगात् ।
|||---|||||
सप्तभङ्गी
प्रकाश:
-
१०३