________________
घटेऽस्तित्वपर्यायाभावो विद्यते । एतच्च घटे इव सर्वत्रैव, इत्यतः परपर्यायेणासत् सर्वम्।
स्वपर्यायेण
9
अत्र प्रसङ्गत आह- यदि पररूपमेव घटादौ न स्यात्तदा तत्र तेनास्तित्वमपि तदभावोऽपि वा कथं स्यादिति, उच्यते-अभावात्मना पररूपस्यापि घटे सत्त्वात् । तथा हि-यत्पटीयं स्वरूपं आतानवितानवत्त्वादिकं तद घटे न विद्यते इत्यतो घटः पटरूपाभाववान् इत्यतोऽभावसम्बन्धेन घट: पटरूपवान्। एवं निषेधसम्बन्धेन पटरूपस्यापि घटे सत्त्वात्, तदर्पणायाञ्च अस्तित्वस्य घटे अभावात्, सुष्ठुक्तंपररूपाऽपेक्षायामस्तित्वाभाववान्घट इति । एवं च भेदेनोक्तं, शिष्यमतिग्राहणाय, वस्तुतस्तु न घटादेः घटत्वादिना ग्रहणं, किन्तु सत्त्वादिनैव, तथा च वक्तव्यमेवं 'स्वरूपात्मकं भावात्मकं सत्', 'पररूपात्मकं चाभावात्मकं सत्' इत्यादिः । एतच्चाग्रेऽपि सर्वत्र समवधेयम् ।
सत्
।। प्रसङ्गतो वस्तुस्वरूपदर्शनम् ।।
उत्पद्यमानमेव वस्तु अनन्तभिन्नावच्छेदकापेक्षाविज्ञेयानन्तपर्यायालिङ्गितत्वेनैवोत्पद्यते। द्रव्येऽनन्ताः पर्याया: तेषामेकद्रव्याश्रितत्वेऽपि भिन्नावच्छेदकाश्रितत्वमेव विभिन्नतायां नियामकम् । अवच्छेदकः च तत्तद्धर्ममात्रजनको द्योतको व्यञ्जको ज्ञापको वा द्रव्यावस्थित एवोपाधिविशेषः । सर्वपर्यायाणां प्रातिस्विक एव। अतो यदपेक्षयैकः पर्यायोऽस्ति, ततो भिन्नावच्छेदकापेक्षया (भिन्न: पर्यायोऽपरः कश्चिदपि स्यान्नाम) न स एव पर्यायो भविष्यतीतीत्थं प्रसिद्धमिदं यदुत कथञ्चिदेव तन्नाम किञ्चिदेवावच्छेदकमाश्रित्य सत्त्वादिपर्यायो वस्तुन्यवस्थितः, इति सत्यमेवोक्तंस्यादस्त्येव कथञ्चिदस्त्येवेति ।
सप्तभङ्गी
प्रकाश:
अथापेक्षाऽऽपादकोपाधेः अपेक्षाऽऽपादितपर्यायाणां च द्वयोरविशेष:, सत्यम्, उपाधेरपि द्रव्यावस्थितत्वात्, वस्तुपर्यायस्वरूपत्वात्, अत एवापरपर्यायापत्तावुपाधिकोटिं प्रविशन् धर्मः स्वयमप्यन्ययाऽपेक्षयैवोपाधिकोटिप्रविष्टया द्रव्ये संस्थितो वर्तते। न चैवं अनवस्था - ऽन्योन्याश्रय- चक्रकादयो दोषाः, द्रव्यस्य तथैव स्वस्वाभाव्यादिति दिक् ।
||||||
||||---|||