________________
द्विकसंयोगिनौ सप्तमश्च त्रिकसंयोगीति सक्षेपः ।।१३।। ___अव. न च- यद्यत्र प्रथमचतुर्थयोर्देशिकं सामानाधिकरण्यं पञ्चमभङ्गेनोच्यते तर्खेतयोस्तत्पूर्वककालिकसामानाधिकरण्यनिर्वर्तकोऽन्योऽष्टमोऽपि भङ्गः किं न स्यादिति वाच्यम्, तत्राह
अनवस्थारहितत्वे, सत्यन्यूनाधिकत्वतः । परंभङ्गा भवेयुश्चे-त्सप्तैवेति विभाव्यताम् ।।१४।।
॥भङ्गसप्तत्वसङ्ख्यानियमनम् ।। टीका - अनवस्थामुक्तयावद्भङ्गविचारे सप्तैव भङ्गा भवन्ति, न न्यूना नाऽधिकाः। इति सप्तभङ्ग्याविर्भूतिबीजन्तु अननवस्थितयावद्भङ्गविरचनमेव। तथा च-यदि प्रथम-चतुर्थयोरपि कालिकसामानाधिकरण्येन दैशिकसामानाधिकरण्यख्यापको भङ्गो भवेत्, तदा स 'अवक्तव्य' एव कथनीयः। तदा च तेन सह चतुर्थभङ्गरूपावक्तव्यस्यापि कस्यचिदपि भङ्गस्य वा दैशिकं कालिकञ्च सामानाधिकरण्यं विचारणीयम्, कालिके सामानाधिकरण्ये विचारिते च चतुर्थनवीनयोयुगपद्बोधाद-वक्तव्यत्वं समागतम्, ततस्तदर्थकेनावक्तव्यभङ्गेन सह चतुर्थस्य नवीनस्य च दैशिक कालिकसामानाधिकरण्ये विचार्ये इत्यनन्ताऽनवस्थिता भङ्गसन्ततिः । ____अनवस्थाभयादेव च यथा प्रथमद्वितीययोर्दैशिकसामानाधिकरण्येन निर्वृत्तस्तृतीयो भङ्गो विरच्यते, तथा प्रथमतृतीययोर्द्वितीयतृतीययोर्वा दैशिकसामानाधिकरण्येन नित्तो नवीनो न कल्प्यते। तथा सति प्रथमतृतीयसंयोगजनवीनेन प्रथमस्य दैशिकसामानाधिकरण्यवशानवीनो भङ्गः स्यात्, नवीन-द्वितीययोरपि दैशिकसामानाधिकरण्यनित्तो नवीनः स्यात्, एवमत्राप्यनवस्थाराक्षसी अपूरितोदरा प्रवर्तते ।
अन्यच्च प्रथमतृतीययोः, द्वितीयतृतीययोर्वा मिश्रणे पौनरुक्त्यमपि। यत: 'स्यादस्त्येव अस्त्येवनास्त्येव चेत्येवं कथने द्विवारमस्तिशब्दस्य प्रयोगः। न च ते
सप्तभङ्गी
प्रकाश: