________________
स्यादस्त्येवनास्त्येव घट इति समूहालम्बनज्ञानेन घटेऽपि निरवच्छिन्नतयैव तयोर्भानं युक्तिमत्, न तु देशावच्छेदेन।
ननु-जलभृते घटे यथा अभ्यन्तरदेशावच्छेदेन जलसंयोगः न तु बाह्यदेशावच्छेदेन, अतो घटे जलवत्त्वम् जलाभावश्च यथा द्वावपि देशभेदेन वर्तेते, तथाऽत्रापि घटे अस्तित्वं नास्तित्वं च देशभेदेन समवतार्यमाणं न विरुध्यते इति
चेत् ? न, तथाविवक्षाया अभावात्, नयरहस्यादौ च तस्या विवक्षाया बीजस्य निराकृतत्वात्, धर्मिभेदापत्तेश्च, तथाहि- न हि आद्यास्त्रयो धर्मा घटरूपे धर्मिणि अन्त्याश्चत्वारश्च घटावयवरूपे धर्मिणि, सर्वेषामपि सप्तानामपि घट एव समालम्बनात्, तृतीयभङ्गीयाऽवक्तव्यत्वधर्मस्यापि देशभेदेन समाश्रयणापत्तेश्च, तत्रापि धर्मद्वयावगाहनादेव युगपत्। इत्यादिभि: कारणकलापैञ्जयते यदुत सत्त्वपर्यायभावाभावांशयोः अस्तित्वनास्तित्वयोर्न देशभेदेन घटादौ वृत्तित्वं वाच्यम्, किन्तु व्याप्यवृत्तितयैव वृत्तित्वं वाच्यं तयोरिति चेत् ?
सत्यम्। समग्र एव सत्पर्यायवति अस्तित्वनास्तित्वयोः समवतारस्यौचित्येऽपि किमिति वृत्तिकृता देशावयवभेदेन समवतारः कृत इति न ज्ञायते। न च “अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ' इति गाथापूर्वार्द्ध “देश'शब्दस्य वस्त्ववयव एव अर्थो भविष्यति, इति वाच्यम्, एवं सति "तंदवियमत्थि नत्थि य आएसविसेसियंजम्हा।" इति पश्चार्द्धस्य तर्हि कथमर्थसङ्गतिः कार्या? आदेशविशेषितम्-इत्यत्रादेशपदेन अjमाण उपाधिरूपो धर्मो ग्राह्यः तेन विशेषितं सत् द्रव्यमेव-घट एव-न तु तदवयवौ, किन्तु तदेव द्रव्यं अस्ति च नास्ति चेत्युच्यते। अत एव वृत्तौ आदेशपदस्य योऽवयवयभाग इत्यर्थ उक्तः, सोऽपि समीक्षणीयः। आदिष्टमित्यस्य शब्दस्यास्तित्वाद्यापादकोपाधिना विशेषितमित्यर्थः न च तादृगुपाधिरवयव एव, किन्तु स्वद्रव्यपर्यायवत्त्वमेव। न च स उपाधिरवयवे एव, किन्तु सकलावयविनि व्यापकः। आदेश इति वा भङ्गः, तेन विशेषितम्, आदेशविशेषितं द्रव्यमिति। आदेश इति वा उपाधिख्यापकं स्यादित्यादि पदम्।
सप्तभङ्गी
प्रकाश: