________________
द्वयोरवगाहनम्। परन्तु तृतीयकात्तुर्यस्य विशेषे किं मानम् ? उभयोरपि उभयावगाहनादेवेति। अत आह
भिन्नवचनपर्याया-त्संविदाकारभिन्नता । .
मानं तृतीयकात्तुर्य-भङ्गभेदे जगुर्बुधाः ॥१२॥ टीका - अस्तु तृतीयतुर्ययोर्विषयाऽभेदः, किन्तु पर्यायवैलक्षण्यकृतो विषयताभेदोऽपि मन्तव्यः। तृतीयभङ्गोक्त : सद्वस्तु नः पर्यायो हि 'अस्तित्वनास्तित्वोभयत्वं' चतुर्थभङ्गकथितपर्यायश्च अवक्तव्यत्वमिति उभयत्राप्युभयस्य ज्ञानेऽपि वैलक्षण्येनैवोभयस्य ज्ञानमिति। तथा च विषयस्य वैचित्र्यात् ज्ञानाकारभेदोऽपि द्वयोर्भेदकः। तृतीये समूहालम्बनतया एकत्र द्वयमितिज्ञानाकारेणोभयज्ञानम्। चतुर्थे तु अन्योऽन्यसंवलिततया द्र्यात्मकमेकमितिज्ञानाकारेणोभयज्ञानम् ।।१२।।
अव. अथाऽवशिष्टा भङ्गा उच्यन्ते• आधद्वितीयतृतीयै-स्साकं तुर्यस्य सङ्ग्रहात् ।
पञ्चमषष्ठपाश्चात्य-विरचना विजायते ।।१३।। टीका - पाश्चात्य:-सप्तमः। पञ्चमो भङ्गः, 'स्यादस्त्येवावक्तव्यमेवे'ति, स च प्रथमचतुर्थमिश्रणरूपो द्विकसंयोगी। षष्ठश्च “स्यान्नास्त्येवावक्तव्यमेव", स द्वितीयचतुर्थमिश्रणात्मको द्विकसंयोगी। सप्तमश्च द्विकसंयोगिना तृतीयेन सार्धं चतुर्थस्य संयोजनात्तथा च पदत्रयसंयोगाज्जातस्त्रिकसंयोगी भङ्गः “स्यादस्त्येव नास्त्येव अवक्तव्यमेवे" ति।
. ॥ तृतीयचतुर्थयोः क्रमव्यत्यये निदानम् ।। . ननु-भङ्गरचनाक्रममर्यादया प्रथमं तावदसंयोगिन एव यावन्तो भङ्गा भणनीयाः, ततो द्विकसंयोगिनः त्रिकसंयोगिन इत्यादयः क्रमशः। तदत्रैवं क्रमः स्यात्-स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव नास्त्येव,
सप्तभङ्गी प्रकाशः
IIIII. -- ।। IIIIIII