SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सूत्रमतवस्तु नोऽसङ्ख्यशो विनष्टत्वाच्च। भूतस्य चर्जुसूत्रेण शशशृङ्गवदसम्मतत्वादिति भवत्यजुसूत्रस्य अवक्तव्ये चतुर्थे प्रभुत्वमिति। इत्यस्मत्समीक्षासक्षेप: महोपाध्यायवचसामपेक्षा ज्ञातुं न वयं प्रभवामः, अधिकं तु बहुश्रुता विदन्ति। इदं तु बोध्यम्, यत्तर्कपश्चाननसम्मतिसमर्थव्याख्याकारश्रीमदभयदेवसूरीणां अतीवप्रियाणां महोपाध्याययशोविजयवाचकपुङ्गवानां वा प्रतिभापादाग्रनखाग्रप्रमिता अपि न स्मः । परन्तु यथा महोपाध्याया अपि स्वपूर्वपुरुषमलयगिरिपूज्यादीनां पूज्यानां प्रतिपादनं पूजयित्वाऽपि ततो भिन्नमेवाधिकोपपन्नं च व्याख्यानमारचयन्ति गुरुतत्त्वविनिश्चयादौ,अन्ते च ‘अधिकं तु बहुश्रुता विदन्ती'त्युक्त्वा विरमन्ति, तदस्माभिरपि स एव पन्थाः समादृतः। इति संविग्नैर्विद्भिर्न कोपो विधेयः। तेषां रोषस्य दुरायत्यावहत्वादिति। एवमपि भवेद् यत्कुत्रचिद् ग्रन्थान्तरे पूज्यैरेवमुल्लिखितमपि स्यात्, शक्या अन्या अपि सम्भावना ऊह्याः ।।१५-१६।। अव. अथ व्यञ्जननयानां सप्तभङ्गीसमवतारमाहव्यञ्जनग्राहिणां त्वत्र, मध्ये भङ्गेषु सप्तसु। सविकल्पनिर्विकल्पौ, द्वावेवोदाहृतौ विधी ॥१७॥ टीका – “एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए। वंजणपज्जाए पुण सविअप्पो निम्विअप्पो अ । -सम्मतिप्रथमकाण्डे, गाथा-४१ ___ इति गाथायाः पूर्वार्द्धं पूर्वस्मिन्श्लोकद्वये सविस्तरं विवृतम्। अत्र ‘अर्थपर्याये सप्तविकल्पः' इत्यत्र ‘अर्थपर्याय'शब्दस्य वाच्यार्थः 'अर्थपर्यायग्राही नयः' न मन्तव्यः, तथा सति आद्यत्रयाणां पर्यायाग्राहित्वादसङ्ग्रहो भवेत्। किन्तु व्यञ्जनाऽर्थात्मकसमग्रवस्तुनोऽर्थरूपांशग्राहिणो नया अर्थपर्यायाः, शब्दनयाश्च व्यञ्जनपर्याया इत्यर्थः। वस्त्वंश एव पर्याय इति व्याख्यायां तु आद्यत्रयाणां अर्थरूपांशग्राहित्वमिति अर्थपर्यायग्राहित्वमेव, अन्त्यानां च व्यञ्जनपर्यायग्राहित्वमेव, ततोऽर्थपर्यायग्राहिणो | सप्तभङ्गी IIIIIIIIIIIII.--..||TIIIIIIII ७५ प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy