SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ छाद्यस्थिकज्ञानमात्रस्यैव नयत्वम्, छद्मस्थोक्तवाक्यमात्रस्यैव च नयवाक्यत्वमिति। तन्न-यथा छद्मस्थस्य प्रत्यक्षेण अस्तित्वनास्तित्वयोर्युगपद्बोधेऽशक्येऽपि विकल्पजो बोधस्तु जायत एव, यथा च ‘अवक्तव्य'शब्देन तदुच्यतेऽपि। तथा छद्मस्थस्य साक्षादनन्तधर्मात्मकवस्तुज्ञानस्याशक्यत्वेऽपि अनन्तधर्मात्मकवस्तुनो वैकल्पिकं वितर्करूपं ज्ञानं जायत एव, व्युत्पन्नदशायाम्। उत्पत्तिव्ययध्रौव्यात्मकं सत्, अनन्तधर्मात्मकं सत्, इत्यादिशब्दैः परिपूर्णस्य वस्तु नः, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यादिवाक्यैः परिपूर्णमोक्षमार्गरूपवस्तुनः प्रतिपादनस्य शक्यत्वाच्च तादृग्वस्तु उच्यतेऽपि। ॥प्रसङ्गाद् वस्तुलक्षणविचारणा ॥ ननु-वस्तुत्वमिति किम्? शास्त्रेषु क्वचन उत्पत्ति-व्यय-ध्रौव्यात्मकत्वं, क्वचिद् द्रव्य-गुण-पर्यायात्मकत्वं, तथा कुत्रचित् सदसदात्मकत्वं, नित्यानित्यात्मकत्वं, भेदाभेदात्मकत्वमित्यादिरीत्या वस्तुलक्षणं प्रतिपादितमिति विनिगमनाविरह एवात्र। तन्न-अन्यान्यरीत्या प्रतिपादनेऽपि न लक्ष्यभेदः, यदेवोत्पादव्ययध्रौव्यात्मकत्वेन लक्ष्यते, तदेव द्रव्यगुणपर्यायवत्त्वेनेत्यादितया लक्ष्यते, यतो यदुत्पादव्ययध्रौव्यात्मकं, तद् द्रव्यगुणपर्यायाद्यात्मकं भवत्येव। ___ तादृशं च वस्तु व्यापकं पुद्गलद्रव्यमपि, तद्व्याप्यमौदारिकपुद्गलमपि, तद्व्याप्यं मृद्रव्यमपि, तद्व्याप्यं घटात्मकमपि, तद्व्याप्यं शिशिरोत्पन्नघटद्रव्यमपि... एतेषु सर्वेष्वपि वस्तुलक्षणस्य सङ्गच्छमानत्वात्। । यत्र वस्तुनि वस्तुलक्षणं घटते, तत्सर्वांशत्वात्प्रामाणिकं वस्तु। तदेव च प्रमाणज्ञानेन तथा-सर्वांशात्मकतया-ज्ञायते। नयज्ञानेन तु स्वानभिमतांशौदासीन्येन स्वाभिप्रेतांशप्राधान्येन च साशं ज्ञायते। सप्तभङ्ग्याः प्रत्येकेन भङ्गेन साक्षात् सांशं वस्तु ज्ञायते, समग्रया तया च निरंशं वस्तु विज्ञायते। ‘स्यात्सदेवेति प्रथमभङ्गेन भावात्मकं सद् वस्तु ज्ञायते, अभावांशश्च गौणीक्रियते। ‘स्यानित्यमेवे'त्यनेन सप्तभङ्गी प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy