________________
अव. अथ सकलादेशत्वविकलादेशत्वविषये किश्चिदुच्यते - कालादिभिरभेदादि-त्येको भङ्गोऽपि सर्वशः । तत्त्वालोके वदेद्वस्तु, सकलादेश एषकः ।।१८।। • ॥रत्नाकरावतारिकाऽनुसारेण सकलादेशस्वरूपम् ।।
टीका - तत्त्वालोके इति प्रमाणनयतत्त्वालोकालङ्कारे। तत्र → प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ।।४-४४।। तद्विपरीतस्तु विकलादेशः ।।४-४५।।इति प्रमाणनयतत्त्वालोकालङ्कारवचनम्। → सकलादेशः प्रमाणवाक्यमित्यर्थः। अयमर्थ: यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात्। विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद् वा तदभिधत्ते, तस्य नयायत्तत्वात्। - इति रत्नाकरावतारिकायां रत्नप्रभसूरयः।
अथ-‘स्यादस्त्येव' इत्येतद्वचनमेकमपि अशेषधर्मात्मकं वस्तु कथं ब्रवीति? इति चेत् ? द्रव्यार्थिकनयप्राधान्यार्पणायां, कालादिभिरष्टाभिरभेदप्राधान्यात्, पर्यायार्थिकनयप्राधान्यार्पणायां च कालादिभिरष्टाभिरभेदोपचाराद्वेति । ___ कालादयोऽष्टाविमे-१) काल: २) आत्मरूपम्, ३) अर्थः, ४) सम्बन्धः, ५) उपकारः, ६) गुणिदेशः, ७) संसर्गः, ८) शब्दः। तत्र यदा द्रव्यार्थिकनयप्राधान्येनार्पणा क्रियते, तदा वस्तुगतानन्तधर्म-पर्याय-मयो द्रव्यांश एव मुख्यतया स्मृतिमागच्छति, ‘स्यादस्त्येव' इति वचसा यद्यपि विधिमुख्यतया अस्तित्वं ज्ञातम्, तथापि तेन सह तस्मिन्नेव काले आविर्भावतिरोभावरूपेणानन्ता अपि धर्माः स्थिताः ते सर्वेऽपि कालाभेदेन ज्ञाता एव। यच्चात्मरूपमस्तित्वस्य, घटवृत्तित्वम्, तदेवानन्तापरधर्माणामपि, इत्यात्मरूपाभेदादपि अस्तित्वेन सह तेऽपि ज्ञाताः। यश्चाधारो घटद्रव्यरूपोऽस्तित्वस्य, तदेवाऽपरानन्तधर्माणामपीत्याधाराभेदेनास्तित्वेन सह तेषामपि ज्ञानम्। एवञ्च कथञ्चित्तादात्म्यरूपो यः सम्बन्धः द्रव्येण सहाऽस्तित्वस्य,
सप्तभङ्गी प्रकाश:
|||. --. ।।।।