Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
आद्यत्रयभङ्गानामसंयोगिनामखण्डवस्तुख्यापकत्वादेव सकलादेशता । अन्त्यचतुर्भङ्गानाञ्च वस्त्वेकदेशवृत्तित्वम् । तथाहि - स्यादस्त्येव नास्त्येव चेति चतुर्थो भङ्गः। तेन संगीतमस्तित्वं वस्तुन एकस्मिन्देशे वर्तेत, नास्तित्वञ्चाऽपरत्र देशे । अत एवोक्तं
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ। तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ||१/३७||
अस्य टीकालेशस्त्वयं अथ इति यदा देशो= वस्तुनोऽवयवः, सदभावेऽस्तित्वे नियतः = 'सन्नेवायम्' इत्येवं निश्चितः, अपरश्च देशोऽसद्भावपर्याये=नास्तित्व एव नियतः 'असन्नेवायम्' इत्यवगत:, अवयवेभ्योऽवयविनः कथञ्चिदभेदाद् अवयवधर्मैस्तस्यापि तथाव्यपदेश: यथा 'कुण्ठो देवदत्त' इति । ततोऽवयवसत्त्वासत्त्वाभ्यामवयवी अपि सदसन् सम्भवति, तत: तद् द्रव्यमस्ति च नास्ति चेति भवत्युभयप्रधानावयवभागेन विशेषितं यस्मात्। ← एवं वस्त्वेकदेशस्थायित्वात्तयोर्न सकलवस्तुव्यापकत्वमिति तत्ख्यापकादेशस्यापि न सकलादेशत्वम्, किन्तु विकलादेशत्वमेव युक्तमिति ।
॥ वृत्तिकृतां वचनानां किं तात्पर्यम् ? ॥
अथ - 'स्यादस्त्येव नास्त्येव च' इत्यादि ससंयोगभङ्गैरपि सकल एव वस्तुनि स्वार्थास्तित्वनास्तित्वद्योतने को दोष: ? न चैकत्रैव तयोर्द्वयोस्समवतारो न भवेद्विरोधादिति वाच्यम् । कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वयोः परस्परं विरोधाभावादेव । स्याद्वादमञ्जर्यां नयरहस्यादौ च स्पष्टमेवोक्तम्, यदुत न सत्त्वासत्त्वे देशस्थे गुञ्जाफलदेशव्यापिनो रक्तत्वकृष्णत्वयोरिव किन्तु सर्वव्यापके व्याप्यवृत्तिनी एव ते। न चैकत्र द्वौ धर्मों व्याप्यवृत्तिनौ न स्यातामिति सन्देग्धव्यम्, रामे पुत्रत्वपितृत्वाभ्यामिव अनामिकायां दीर्घत्वहूस्वत्वाभ्यामिव वा भवत्येकत्रैव वस्तुनि अनेकेषामपि धर्माणां व्याप्यवृत्तित्वमिति । न च 'रामः पिता च पुत्रश्चे' त्येवं समूहालम्बनज्ञाने रामे देशावच्छेदेन पितृत्वं इतरदेशावच्छेदेन च पुत्रत्वं ज्ञायते, किन्तु निरवच्छिन्नतया व्याप्यवृत्तितयैव पितृत्वपुत्रत्वयोर्भानम्। तथैवात्रापि
|---·||||||||
सप्तभङ्गी
प्रकाश:
८७

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156