Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 111
________________ ॥सम्मतिगाथातात्पर्यगवेषणा ।। ननु स्यादेतत्, किन्तु पूर्वार्द्धनिबद्धदेशपदस्य यद्यवयवार्थकत्वं न, तर्हि तस्य कोऽर्थ इति चेत् ? अत्रास्माकं अनुप्रेक्षासार: कथ्यते-देश इत्यवयव एव। किन्तु न स पदार्थस्यावयवः, अपि तु वाक्यस्य-भङ्गस्य-अवयवः। ततोऽयं गाथैदम्पर्यार्थः अह-अथ-यदा, देसो सब्भावे इति भङ्गस्यैकदेशः सत्त्वे, देसोऽसब्भावपज्जवे इति तथेतरो देशोऽसत्त्वे णियओ-नियत: स्ववाच्यत्वसम्बन्धेन। ततश्च भङ्गैकदेशेन यदा सत्त्वमुच्यते, अपरैकदेशेन च यदाऽसत्त्वमुच्यते, तदा स भङ्गश्चतुर्थो भङ्गो भवति तस्य चायमाकार: ‘स्यादस्त्येवनास्त्येव' चेति। इति पूर्वार्द्धार्थः। अथाहननु तदेव द्रव्यमस्ति, तदेव च नास्तीति कथं वाच्यम्, उच्यते-जम्हा, इति यस्माद् हेतोः, आदेशविशेषितम्, अस्तित्वनास्तित्वापादकोपाधिभ्यां क्रमशो विशेषितम्, तदेव द्रव्यं घटादि, अस्ति च नास्ति चेति-सोऽयं गाथोत्तरार्द्धार्थ इति सर्वं सुव्यवस्थितम्। ____न चैवं सकलादेशत्वविकलादेशत्वव्याहतिरिति शङ्क्यम्-आद्यत्रयाणां .भङ्गानामसंयोगित्वात् समग्रत्वात्सकलादेशत्वम्। सकलश्चासावादेशश्चेति विग्रहात्। आदेशस्यात्र भङ्गपरकत्वात्। अन्त्याश्च चत्वारोऽपि संयोगिभङ्गाः, संयोगजत्वादेव तेषां मिश्रत्वम्, सखण्डत्वम्, इति विकलादेशत्वम्। विकलश्चासावादेशश्चेति कर्मधारयः। इत्येवमेवात्राभिसन्धिर्विचार्य इति दिक्। ननु तथापिसब्भावे आइट्ठो, देसो देसो य उभयहा जस्स । तं अत्थि अवत्तव्वं च, होइ दविअं वियप्पवसा ॥१/३८॥ इति सम्मतितर्कगाथाया वृत्तिकृता तु यथाश्रुतार्थ एव गृहीतः यस्य द्रव्यस्य देशोऽवयव: सद्भावे आदिष्टः, सत्त्वपर्यायविशेषितः, देशो-ऽवयवश्च सदसद्भावे आदिष्टः तद् द्रव्यं अस्ति चावक्तव्यञ्चेति उच्यते। भवता कोऽर्थो ग्रहीष्यते? इति चेत् ? उच्यते, यस्य इति पदस्यान्वयः न देशपदेन सह क्रियते, किन्तु सद्भावपदेन सह, तथा च यस्य द्रव्यस्य सद्भावे-सत्पर्याये भङ्गस्येत्यध्याहार्यं देशोसप्तभङ्गी प्रकाश:

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156