Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
तर्हि "वंजण पज्जाए...” इत्यादि पद्यस्येमाऽन्या व्याख्या तावच्छ्रयताम → अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गौ, अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्त-बोधनस्यैव तत्प्रयोजनत्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथा बुबोधयिषाया एवासम्भवादित्यधिकमस्मत्कृताऽनकान्तव्यवस्थायाम्। –अत्र विकल्प इति समानार्थकशब्दान्तरैर्वाच्यत्वमेवेति। शब्दनयः सविकल्पः, समभिरूद्वैवम्भूतौ च निर्विकल्पौ। अत्राप्येवमाकूतं स्यात्, सविकल्पत्वात् शब्दस्य अन्यापोहाप्रधानत्वात् अस्त्येवेति प्रथमे भङ्गे भावांशवादिनि स्वरसत्वम्, इतरयोस्त्वन्यापोहप्रधानयोः नास्त्येवेति द्वितीये अभावांशवादिनि इत्येवं द्वौ भङ्गौ व्यञ्जननयेषु। इत्यस्मदनुप्रेक्षा, इति दिक् । ।। व्याख्यान्तराश्रयणे शब्दनयेन सप्तभङ्ग्यभावाशङ्कनं तद्युदासश्च ।।
एवं सति वचननयानां न सप्तविधभङ्गेषु निर्भरता। अवक्तव्यत्वपर्यायस्य असाङ्केतिकशब्देनावाच्यत्वात् वचनपर्यायत्वाभावात्, सति वचनपर्यायत्वे चावक्तव्यत्वाभावात्। यत्र यत्र संव्यवहारार्थकासाङ्केतिकप्रातिस्विकवचनप्रयोगो भवेत्, तत्तदेव वस्तु शुद्धवचननयानां मतेऽस्ति, अवक्तव्यपदार्थस्तु न वस्त्वेव तेषां मतेन, अवक्तव्यस्य खपुष्पवद् असत्त्वात्। एवं अवक्तव्यत्वस्य शुद्धव्यञ्जनपर्यायत्वाभावे न तस्य शुद्धव्यञ्जननयविषयत्वम्। यथाऽशुद्धर्जुसूत्रेण किञ्चित्कालस्थायिघटादौ क्षणिकत्वारोपः क्रियते, तथाऽशुद्धव्यञ्जननयेनावक्तव्येऽपि वस्तुनि अवक्तव्यत्वरूपवचनपर्यायसमारोपः। शुद्धतत्तन्नयेन तु क्षणिके एव शुद्धपर्याये क्षणिकत्वस्य, वाच्ये एव च अर्थे वचनपर्यायस्य समारोपः। एवं शब्दनय- परिभाषाविशेषेणावगन्तव्यम्, न तु तस्मिन्ननभिलाप्यत्वमाशङ्कनीयं, विशेषावश्यकभाष्ये शब्दनयेनैव समग्राया अपि सप्तभङ्ग्या: सम्मतत्वात्, तथैव च नयरहस्ये सविवक्षमनुव्याख्यानात्, शब्दनयस्यापि सप्तभङ्गीयेषु सप्तस्वपि वाक्येषु न सर्वथैवासम्मतिः, प्रत्युत सप्तवाक्यसमाहाररूपत्वात्सप्तभङ्ग्या: शब्दनयविषयत्वमेवेति दिक् ।।१७।।
सप्तभङ्गी प्रकाशः

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156