Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
स एवेतरेषामपि तथा य उपकारोऽस्तित्वेन क्रियते द्रव्यस्य स्वानुरक्तत्वकरणम्, तमेवेतरेऽपि कुर्वन्ति। तथा यत् क्षेत्रमाश्रित्यास्तित्वं समास्थितं तावदेव क्षेत्रमाश्रित्येतरेऽपि स्थिताः । तथा य एवैकवस्त्वात्मनाऽस्तित्वस्य द्रव्येण सह संसर्ग: स एवेतरेषामपि। तथा च योऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचक:, स एव शेषानन्तधर्मात्मकस्यापीति ।
एवं द्रव्यार्थिकनयप्राधान्येन कालादिभि: वस्तुगतसर्वधर्माणामभेदात्, प्रथमभङ्गेन न केवलमस्तित्वं ज्ञाप्यते, किन्तु सर्वे धर्मा एव । इत्यतस्तदेकमपि वचनमशेषधर्मात्मकवस्तु ब्रूते ||१८||
अव. अथैतद्विपरीतं विकलादेशमाह
कालादिभेदभावेन, सप्तभङ्ग्याऽपि सर्वया । असर्ववस्तुवादे सा, सप्तभङ्गी नयात्मिका ।। १९ ।।
।। रत्नाकरावतारिकाऽनुसारेण विकलादेशस्वरूपम् ।।
टीका - एवं पर्यायार्थिकनयप्राधान्यार्पणेन कालादिभिरष्टभिर्भेदवृत्तेः, द्रव्यार्थिकनयार्पणायां वा तदष्टाभिर्भेदोपचारेण वा सप्तभङ्ग्याः प्रथमभङ्गेन केवलमस्तित्वादिकः प्रकृतधर्म एव कथ्यते ।
पर्यायार्थिकनयो हि पर्यायाणां प्राधान्येन ग्रहणं कुर्वाणो वक्ति - समकालमेकत्र नानागुणानां न सम्भवः, सम्भवे वा तदाश्रयस्य तावद् भेदप्रसङ्गात्, इति कालभेदेन सत्तां बिभ्राणास्सर्वे धर्माः, कालभेदेन भिन्नाः । तथा नैजं प्रातिस्विकं स्वरूपं तेषां भिन्नमेवाऽन्यथैकत्वप्रसङ्गात् इति स्वरूपभेदेन भेदः । स्वाश्रयभूतोऽर्थः सर्वेषां भिन्न एव। तथा सम्बन्धिभेदे सम्बन्धोऽपि भिन्नभिन्न एव । तथा सर्वै: प्रतिनियतस्य विशिष्टस्यैवोपकारस्य करणात्, उपकारभेदेनाऽपि भिन्ना एव । गुणिदेशस्यापि प्रतिगुणं भिन्नत्वम् । संसर्गस्यापि संसर्गिभेदेन भेदः । शब्दोऽपि न एक एव सर्वगुणवाचकः तथा सति शब्दान्तरवैफल्यापत्तिरेव दूषणम्। तदेवं अस्तित्वेन सह न कदाचिदपि अपरेऽनन्ता धर्माः समाश्रयन्ति । तदेवं तेषां सर्वथैव भिन्नत्वात्, प्रतिभङ्गेन प्रत्येक
सप्तभङ्गी
प्रकाश:
८३

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156