Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
→ अत्रेदमाभाति-सङ्ग्रहव्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूर्ध्वताधारांशान्यतररूपं सामान्यमन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति तदपेक्षया तदुभयथाऽऽहार्यतदादेशसम्भवादवक्तव्यत्वभङ्गोत्थापनमनाबाधम्। -
॥महोपाध्यायवचसां तात्पर्यगवेषणा ।। अत्रेदं विचार्यते, यथा सङ्ग्रहो व्यवहाराभिमतं सत्त्वं न मन्यते, किन्तु न सर्वथैव सत्त्वं न मन्यते। तथैवर्जुसूत्रोऽपि स्यात्सङ्ग्रहव्यवहाराभिमतं सत्त्वं न मन्येत, क्षणिक सत्त्वं तु मन्यत एवेति, कथं तस्य सत्त्वेऽसहमति:? अन्यच्च न सामान्यविशेषाभ्यां युगपदर्पिताभ्यां चतुर्थभङ्गनिष्पत्तिः, किन्तु सत्त्वासत्त्वाभ्यां युगपदर्पिताभ्यामेव। तथाऽभ्युपगमेऽपि च तिर्यगूर्ध्वताधारांशान्यतररूपस्य सामान्यस्यर्जुसूत्रेणासम्मतत्वेऽपि सन्ततिरूपस्य तु सामान्यस्य सम्मतत्वात्, अन्यापोहरूपविशेषस्यासम्मतेरपि च विशिष्टक्षणरूपस्य विशेषस्य सम्मतत्वादेव न सर्वथैव सामान्यविशेषौ तस्यापि मते संवृतौ-कल्पितावेवेति। अपि च स्वानभिमतांशेऽनिष्टसाधनत्वप्रतिसन्धानाच्वेत्सङ्ग्रहव्यवहाराभ्यामेकैकदेशीयमाहार्यं ज्ञानं न भवेत्, तदर्जुसूत्रस्य तूभयत्रापि सामान्ये विशेषे च स्वानभिप्रेतत्वात्सुतरामनिष्टसाधनत्वज्ञानादुभयाहार्यज्ञानं कथं जायेतर्जुसूत्रेण? यदि च आहार्यज्ञाने करणीये नानिष्टसाधनत्वप्रतिसन्धानं बाधकम्, तदा यथर्जुसूत्रेण तथा सङ्ग्रहव्यवहाराभ्यामप्यस्तु चतुर्थभङ्गनिष्पत्तिः। अन्यच्च अत्र किमिति सङ्ग्रह एव प्रथमं भङ्गं कल्पयति न तु व्यवहारः? स्यादस्त्येवेतिभङ्गजन्यबोधस्यास्तित्वस्य तु व्यवहारेणापि सम्मतत्वात्। इति बढ्य: संशितयो मनो बाधन्ते। ___ अत्रास्माकमिदमाभाति यदुत-नाऽत्र सम्मतौ “केन नयेन को भङ्गो रच्यते” इति प्रनितम्, किन्तु “कस्मिन् भने कस्य नयस्य स्वारस्य"मिति हि विचारितम्। अयं भाव:
सप्तभङ्गी प्रकाश:

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156