Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
सूत्रमतवस्तु नोऽसङ्ख्यशो विनष्टत्वाच्च। भूतस्य चर्जुसूत्रेण शशशृङ्गवदसम्मतत्वादिति भवत्यजुसूत्रस्य अवक्तव्ये चतुर्थे प्रभुत्वमिति। इत्यस्मत्समीक्षासक्षेप: महोपाध्यायवचसामपेक्षा ज्ञातुं न वयं प्रभवामः, अधिकं तु बहुश्रुता विदन्ति।
इदं तु बोध्यम्, यत्तर्कपश्चाननसम्मतिसमर्थव्याख्याकारश्रीमदभयदेवसूरीणां अतीवप्रियाणां महोपाध्याययशोविजयवाचकपुङ्गवानां वा प्रतिभापादाग्रनखाग्रप्रमिता अपि न स्मः । परन्तु यथा महोपाध्याया अपि स्वपूर्वपुरुषमलयगिरिपूज्यादीनां पूज्यानां प्रतिपादनं पूजयित्वाऽपि ततो भिन्नमेवाधिकोपपन्नं च व्याख्यानमारचयन्ति गुरुतत्त्वविनिश्चयादौ,अन्ते च ‘अधिकं तु बहुश्रुता विदन्ती'त्युक्त्वा विरमन्ति, तदस्माभिरपि स एव पन्थाः समादृतः। इति संविग्नैर्विद्भिर्न कोपो विधेयः। तेषां रोषस्य दुरायत्यावहत्वादिति। एवमपि भवेद् यत्कुत्रचिद् ग्रन्थान्तरे पूज्यैरेवमुल्लिखितमपि स्यात्, शक्या अन्या अपि सम्भावना ऊह्याः ।।१५-१६।।
अव. अथ व्यञ्जननयानां सप्तभङ्गीसमवतारमाहव्यञ्जनग्राहिणां त्वत्र, मध्ये भङ्गेषु सप्तसु।
सविकल्पनिर्विकल्पौ, द्वावेवोदाहृतौ विधी ॥१७॥ टीका – “एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए। वंजणपज्जाए पुण सविअप्पो निम्विअप्पो अ ।
-सम्मतिप्रथमकाण्डे, गाथा-४१ ___ इति गाथायाः पूर्वार्द्धं पूर्वस्मिन्श्लोकद्वये सविस्तरं विवृतम्। अत्र ‘अर्थपर्याये सप्तविकल्पः' इत्यत्र ‘अर्थपर्याय'शब्दस्य वाच्यार्थः 'अर्थपर्यायग्राही नयः' न मन्तव्यः, तथा सति आद्यत्रयाणां पर्यायाग्राहित्वादसङ्ग्रहो भवेत्। किन्तु व्यञ्जनाऽर्थात्मकसमग्रवस्तुनोऽर्थरूपांशग्राहिणो नया अर्थपर्यायाः, शब्दनयाश्च व्यञ्जनपर्याया इत्यर्थः। वस्त्वंश एव पर्याय इति व्याख्यायां तु आद्यत्रयाणां अर्थरूपांशग्राहित्वमिति अर्थपर्यायग्राहित्वमेव, अन्त्यानां च व्यञ्जनपर्यायग्राहित्वमेव, ततोऽर्थपर्यायग्राहिणो | सप्तभङ्गी IIIIIIIIIIIII.--..||TIIIIIIII ७५
प्रकाश:

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156