Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 93
________________ सर्वैरेव नयैः सर्वेऽपि भङ्गाः सुतरां रचयिष्यन्ते, न हि " स्यादस्त्येवे" ति कथनं केवलं सङ्ग्रह एव गदिष्यति, सर्वेऽपि कथयिष्यन्ति, सर्वेषामपि स्वसम्प्रदायानुकूल्येन सत्त्वस्याभिमतत्वात्, अर्थनया अर्थप्राधान्येन व्यञ्जनगौणतया च सत्त्वं मन्यन्ते, व्यञ्जननया व्यञ्जनप्राधान्येनार्थगौणतया च सत्त्वं मन्येयुः, सङ्ग्रहो जगद्व्यापिनं सामान्यं, व्यवहारोऽन्यापोहरूपं विशेषं, ऋजुसूत्रश्च क्षणिकं, सत्त्वं तु सर्वेऽपि मन्यन्ते एव । परन्तु रचितेषु भङ्गेषु मध्ये कस्य नयस्य कुत्र स्वारस्यमित्येव विचारितं सम्मतौ समर्थतार्किकेण । समयपरिभाषया सा विचारणा समवतार उच्यते, सप्तभङ्ग्यां नयानां समवतारः कृतः । अतः केन नयेन रचित: स भड्ग इति न वाच्यमत्र, किन्तु कस्मिन्भगे कस्य नयस्य स्वारस्यमिति वक्तव्यम्। इति सूक्ष्मो भेद ऊह्यः । तत्र सङ्ग्रहनयः सत्त्वमात्रग्राहीति स सर्वमपि वस्तुस्तोमं भावांशप्राधान्येन 'सत्' इत्येव वक्ति, इति प्रथमे भङ्गे सङ्ग्रहस्यैव स्वारस्यं भावांशप्राधान्येन तस्य निर्मितत्वात्, भावश्च सङ्ग्रहस्याकूतम् । व्यवहारनयस्य सङ्ग्रहविरोधित्वात्, स सर्वदा तन्मतस्य विरोधमेव कुरुते, सङ्ग्रहो सत् इति वदेत् तदा व्यवहार आह न सत्, अपितु वृक्ष इति, सङ्ग्रहो वृक्ष इति वदेत् तदा व्यवहार आह न वृक्ष:, किन्तु नीम्ब इति। एवं यद्यत्सङ्ग्रहो मनुते तत्तस्य विरोधमेव करोति व्यवहार इति सङ्ग्रहो वदेत् सत्त्वम् व्यवहारो वदति तदाऽसत्त्वमेव । अन्यच्चान्यापोहग्राहिणः व्यवहारस्य अभावे असत्त्वे अधिकं स्वारस्यमिति द्वितीयो भङ्गः व्यवहारस्य प्रभुत्वे वर्तते अभावांशप्राधान्येन तस्य निर्मितत्वात्, अभावश्च व्यवहारस्याकूतम्। तृतीयश्च भङ्गो न ऋजुसूत्रेण रच्यते इति वाच्यम्, परन्तु सप्तभङ्गेषु तृतीये भगे ऋजुसूत्रस्याधिकं निर्भर इति वक्तव्यम्। यतो नर्जुसूत्राभिमतं वस्त्वपि संव्यवहार्यम्। न च तन्मतस्य वस्तुनश्शब्देन एकेनापि वाच्यत्वमपि, संव्यवहाराभावादेव, संव्यवहारार्थकशब्दप्रयोगाभावादेवेति यावत् । न हि वर्तमान: क्षणिकपर्याय: कथयितुं पार्यतेऽपि शब्दपरिपाट्या असङ्ख्येयसामयिकत्वात्, तावता कालेनर्जु , सप्तभङ्गी प्रकाश: |||---|| ७३ .

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156