Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 77
________________ यथा सत्त्ववति अस्ति' शब्दे प्रयुक्तेऽस्तित्वं व्यञ्जनपर्याय:, सत्त्वाभाववति नास्ति' शब्दे प्रयुक्ते अभावप्रधानास्तित्वं व्यञ्जनपर्याय:, युगपदस्तित्वनास्तित्ववति तन्नाम युगपद्भावप्रधानतया अभावप्रधानतया चास्तित्वस्य बोधे कर्तव्ये लौकिक: शब्द एव न प्रयुज्यते, ततः कुतो युगपदुभयप्रधानत्वालिङ्गितसत्त्वपर्यायस्य व्यञ्जनपर्यायरूपता? इति वस्तुनि सप्तभङ्ग्या जिज्ञासितः प्रतिपादितो वा पर्यायो व्यञ्जनपर्याय एव शब्दवाच्यत्वादिति यदुक्तं पूर्वं, तद्व्यर्थम्। तन्न-आरक्षका न आगता इत्यतो यच्चौर्यं सञ्जातम्, तत्र कारणमारक्षका एव, यदि ते आगमिष्यन्, चौर्यं नाभविष्यत्, तेषामनागमनतो यच्चौर्यं प्रवृत्तं तत्र कारणमप्यारक्षका एव। आरक्षकाभावापादितचौर्यस्य कारणं यथाऽऽरक्षकाः, तथा शब्दाभावापादितावक्तव्यत्वस्य कारणमपि शब्द एव। एवं तत्रापि परम्परया शब्दवत्त्वमेव। अत एवावक्तव्यत्वस्याऽशुद्धव्यञ्जनपर्यायत्वं, न तु शुद्धव्यञ्जनपर्यायत्वम्। तच्चाग्रे सप्तदशपद्यविवेचने स्फुटीभविष्यति। अपि चावक्तव्यपद एव तदर्थवाचकशक्तिविशेषपरिकल्प्यतामते तु तस्यापि अवक्तव्यपदवाच्यत्वाच्छुद्धव्यञ्जनपर्यायत्वमेव ।।१०।। अव. एवं टीकायामुल्लिखितमेव विवरणं पद्ये संरचयन्नाहअवक्तव्यत्वहेतुस्तु, न तत्तद्वेति शब्दशः । वदितुं नोचितं तत्र, ज्ञातव्यं नाऽपरं परम् ॥११॥ टीका - अवक्तव्यत्वे.ति। न ज्ञातुमशक्यात्वादवक्तव्यम्, न वा वदितुमशक्यत्वात्, विकल्पज्ञानेन ज्ञायतेऽपि, अवक्तव्यपदेन चोच्यतेऽपि, परन्तु संव्यवहाराविषयत्वात्, असाङ्केतिकनियतशब्दावाच्यत्वादेवावक्तव्यत्वमिति ध्येयम्। तदेवाह-न तत्तद्वेति अमुकमिदं अमुकं नेदमिति व्यावहारिकनियतशब्देन वदितुमनुचितमवक्तव्यमिति तदर्थः।।११।। ॥तृतीयतुर्ययो_लक्षण्यसाधनम् ।। अव. नन्वास्तामाद्यद्वययोस्तृतीयस्य विशेषः, तयोरेकैकस्यावगाहनमत्र च सप्तभङ्गी प्रकाशः ।।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156