Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
न व्यवहारे क्वाप्युपयुज्यते। इति व्यावहारिकशब्दो नाऽत्र प्रयुज्यते, ततस्तदवक्तव्यमेवेति।
ननु-तर्कसिद्धक्षणिकत्वज्ञानाय यथा क्षणिक मिति शब्दः प्रयुज्यते, तथा तर्कसिद्धयुगपदुभयत्वज्ञानायापि 'युगपदस्तित्वनास्तित्वमिति शब्द एव प्रयुज्यता, न त्ववक्तव्यपदमिति चेत् ? तृतीयभङ्गजबोधस्यापि कथञ्चिद् युगपदुभयविषयकत्वात्, व्यवहारे च समूहालम्बनतया ज्ञानस्यैव युगपद् ज्ञानत्वेन प्रचलितत्वात्, तादृशशब्दे प्रयुक्ते स्याद्ग्राहकमतौ तृतीयभङ्गेन सहानर्थान्तरतापत्तेः न सोऽर्थस्तादृशेनापि शब्देन कीर्त्यते, न च तदतिरिक्तघटपटादिशब्दैः कथनीयः, अत: सुष्ठुक्तं शब्दमात्राऽवाच्यत्वमेवास्य।
एवमस्यार्थस्य विकल्पसिद्धत्वात्, व्यवहाराविषयत्वात् अस्तिनास्तीत्यादिप्रसिद्धशक्तिकशब्दैरवाच्यत्वादवक्तव्यत्वं समागतम्। अवक्तव्यपदस्य प्रचलितशक्त्या शब्दमात्रैरवाच्यत्वमित्येतावदेवोच्यते, विशेषशक्त्या च स एवार्थ: साक्षादुच्यते। सङ्केतविशेषाद्यव्युत्पन्न: प्रथमं प्रचलितां शक्तिं मुख्यीकृत्य वदितुमयोग्यत्वं जानीते, तत्पश्चात्तत्र कारणगवेषणायां मुख्यमर्थं युगपदस्तित्वनास्तित्वरूपं प्रतिसन्धत्ते। व्युत्पन्नदशायान्तु सप्तभङ्ग्यामवक्तव्यस्य पदस्य श्रवणादेव युगपत्स्वपरपर्यायाभ्यां युगपदुभयौ ज्ञायते एव, तत्र चाऽवक्तव्यपदप्रवृत्तिनिमित्तमपि ज्ञायते, ततश्च व्यवहारानुरोधिकं वदितुमयोग्यत्वमपि सुनिश्चिनोति व्युत्पन्नः। एवमाप्तव्युत्पत्तिका अथ भवन्तोऽपि केनचित् सप्तभङ्गीयचतुर्थभङ्गबुध्यमानोऽर्थः किं वक्तव्यो वाऽवक्तव्यो वेति प्रश्निता अथ वदिष्यन्ति-स्याद्वक्तव्य एव, स्यादवक्तव्य एव। व्युत्पन्नापेक्षया अवक्तव्यपदवक्तव्य एव अव्युत्पन्नापेक्षया च शब्दमात्रावक्तव्य एवेति कृतमतिपल्लवितेनेति। इति अवक्तव्यपदार्थसाधको दीर्घः प्रमेयः।
॥ अवक्तव्यत्वस्य व्यञ्जनपर्यायत्वसाधनम् ।। अथ ‘अवक्तव्य'शब्दार्थस्य, युगपदुभयमुख्यतया सत्त्वपर्यायस्य कथं व्यञ्जनपर्यायत्वम्? तत्र निश्चिते कस्मिंश्चिच्छब्दे प्रवृत्त एवागच्छति व्यञ्जनपर्यायता,
सप्तभङ्गी प्रकाश:

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156