Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 73
________________ शब्दः । एवं च अभिलाप्येऽपि तस्मिन्नर्थेऽवक्तव्यपदप्रवृत्तौ किं बीजमिति चेत् ? उच्यते-उभयधर्मसंवलितं वस्तु, वस्तुगतोभयपर्यायौ वा छद्मस्थेन युगपत्प्रत्यक्ष न क्रियेते। तन्नाम तो छाद्यस्थिकप्रत्यक्षज्ञानविषयौ न भवतः, क्रमशः तयोर्ज्ञाने न बाधा, युगपत्सामान्यतया ज्ञानेऽपि न दोषः युगपवौ पर्यायौ छद्मस्थेन विना वितर्क न ज्ञायेते, अतस्तदर्थको व्यावहारिकः कोऽपि शब्दो न प्रवर्तते, अतस्तदवक्तव्यम्। पुष्पदन्तौप्रभृतिष्वपि क्रमशः एव ज्ञानं, न युगपत्। शब्देन युगपत्कथितयोरपि क्रमश एव ज्ञानमिति। व्यवहारपराधीनो हि शब्दः क्रमशो द्वौ युगपद् वदेत्, किन्तु सत्यपि सामर्थ्य युगपवितयं युगपद्वक्तुं न पारयति, तादृगर्थस्य श्रुतवितर्कसिद्धत्वेऽपि व्यवहारेऽप्रसिद्धत्वात्, इति तत्र व्यावहारिकशब्दाभावापादितं व्यावहारिकमवक्तव्यत्वमेव, न तु शब्दसामर्थ्याभावनिमित्तकमिति विवेकः। अत एव सत्यां व्युत्पत्तौ तेनावक्तव्यशब्देनैव सोऽर्थो विज्ञायते। अत एवाव्युत्पन्नो यथाश्रुतार्थं गृह्णाति। व्युत्पन्नस्तु ‘अवक्तव्य'पदश्रवणात्साक्षादेव युगपदस्तित्वनास्तित्वं स्मरत्येव। अतस्तस्य तु साक्षादेवावक्तव्यपदश्रवणात् तादृगेवार्थो विकल्पजो बुध्यते। सङ्केतज्ञानाहितव्युत्पत्तिमहिम्ना। एवं साक्षादवक्तव्यशब्देन तस्यार्थस्य ज्ञाने सोऽर्थोऽवक्तव्यो नैव, अपि तु वक्तव्य एवेति न विचारणीयम्, सोऽर्थोऽस्ति, नास्ति, उभयानुभयादिशब्दकलापैरवक्तव्य इत्यवक्तव्यः। ॥ स्थितपक्षः ॥ अयं भाव:- संव्यवहारे न द्वावौँ युगपत्संलग्नतया ज्ञातव्यौ भवतः, विना प्रयोजनं च तादृक्शब्दोऽपि नोपयुज्यते, किन्तु शब्दे तादृशं सामर्थ्यमेव नास्तीति न। व्युत्पन्न प्रति क्षणिकं वस्तु, नित्यं वस्त्वित्यादिपदज्ञायमानवैकल्पिकार्थबोधवत् 'अवक्तव्य'पदश्रवणात्तादृगर्थबोधः सिद्ध एव। क्षणिकं यथाऽन्यथाऽनुपपत्तिरूपतर्कज्ञानेन ज्ञातं, श्रुततर्कसिद्धं न प्रत्यक्षम्। तथा युगपदुभयमपि श्रुततर्कसिद्धमेव, सप्तभङ्गी प्रकाश:

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156