Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
चतुर्थयोरैक्यापत्तिरिति। तन्न, वस्तुनि केचनाभिलाप्याः पर्यायाः सन्ति, केचन चानभिलाप्याः। वाच्यपर्यायानाश्रित्य तत्र विधिमुख्यतया वाच्यत्वं गद्यते, येन तद्वस्तु नित्यं, सत्, क्षणिकं, भिन्नम्, घट इत्यादिशब्दवाच्यतां लभते, अनभिलाप्यपर्यायानाश्रित्य च तत्र निषेधमुख्यतया वाच्यत्वं गद्यते, स एव च द्वितीयभङ्गः। तादृग्वस्तु ज्ञायते, किन्तु न शब्दसङ्केतमर्हति अनभिलाप्यत्वात्, इति न शब्देनोच्यते, इति तस्य सामान्यतोऽवाच्यशब्दवाच्यत्वेऽपि प्रातिस्विकशब्दावाच्यत्वमेव (अभावप्रधानतया वाच्यत्वमेव) कीर्त्यते द्वितीयभङ्गेन। चतुर्थभङ्गेन तु वाच्यत्वपर्यायस्य वस्त्वाश्रितस्य वाच्यवस्तुनो वा युगपद् भावाभावावेव ज्ञाप्येते। इति द्वितीयवाक्यार्थस्य चतुर्थवाक्यार्थस्य चात्रापि भेद एवेति।
प्रवचनसारोद्धारे च अवक्तव्यभङ्गबीजाशङ्कायां → स्वपरपर्यायसत्त्वासत्त्वाभ्यामेकेन केनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वात्। +- इति प्रत्युत्तरवचनाच्चतुर्थभङ्गोक्तार्थस्यासाङ्केतिकेनैव शब्देनावक्तव्यत्वमुक्तम्। . न शब्दसङ्केतायोग्यत्वमेव। शब्दसङ्केताऽर्हत्वे च तस्य कथमनभिलाप्यभावसमानजातीयत्वमिति चिन्त्यम्।
॥ अवक्तव्यपदस्थाने उभयपदप्रयोगः किं न स्यात् ? ॥ अथ तादृग्विशिष्टार्थकथनशक्तिविशेष उभयपदे एवास्तां, को दोष:? न च द्वयोरपि पदयोर्नवीन एव शक्तिविशेष: कल्प्य इत्यविशेष इति वाच्यम्, अवक्तव्यपदे तु नव एव स कल्पनीयः, न तु उभयपदे। उभयपदेन स तादृगर्थ एव वाच्यः, यथा "पुष्पदन्तौ''शब्देन सूर्याचन्द्रमसौ ज्ञायेते, इत्यतोऽत्र द्वौ शक्यार्थों, द्वौ शक्यार्थताऽवच्छे दकावपि चन्द्रत्व-सूर्यत्वरूपौ इति। तयोर्द्वयोरपि शक्यार्थताऽवच्छे दकयोरेकैव शक्यार्थताऽवच्छेदकता संयोगद्वित्वादेरिव व्यासज्यवृत्तिः। एवमत्रोभयशब्देनास्तित्वनास्तित्वे उभे अपि कथ्येते, द्वौ शक्याओं, द्वौ शक्यार्थतावच्छेदको, व्यासज्यवृत्तिनी तयोः शक्यार्थताऽवच्छेदकतेति।
तन्न, उभयपदशक्यार्थों द्वौ स्यातामपि, शक्यार्थताऽवच्छेदको द्वौ न भवतः। सप्तभङ्गी
प्रकाशः

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156