Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 67
________________ ॥ वैकल्पिकार्थस्योपलब्धौ भजना ।। न च-विचारज्ञानविषयीभूत्वादस्यार्थस्य खपुष्पवदसिद्धता। विकल्पज्ञानसिद्धत्वमिति प्रत्यक्षज्ञानासिद्धत्वमेव, न सर्वथाऽसिद्धत्वमिति। विकल्पज्ञानमात्रसिद्धोऽर्थः कश्चिदनुपलब्ध एव, कश्चिदुपलब्ध एवेत्यन्यदेतत्। विकल्पज्ञानसिद्धः ‘खपुष्प'मित्यर्थो नोपलभ्यते, अतस्स आहार्यज्ञानविषयः। परन्तु 'अवक्तव्य'पदार्थस्तूपलभ्यत एव, तर्कज्ञानेन च प्रसिध्यति। आकाशोत्पत्तिकं तदाधारकं वा पुष्पं नास्त्येव, किन्तु घटस्तु युगपद् अस्तित्वतदभावाभ्यामालिङ्गित एव, निरन्तरम्। न तत्र सान्तरतेति ध्येयम्। न च सान्तरत्वाभावे अस्तित्वनास्तित्वयोः क्रमशो ज्ञापकं “स्यादस्त्येव नास्त्येवे''ति तृतीयं वाक्यं मिथ्या। स्याच्छब्देनैवोच्यते, यदुत तत्र कथञ्चित् सान्तरताऽपि कथञ्चित् निरन्तरताऽपि च। यदा यदा यो नयोऽर्फाते, तदा तदा तादृगर्थ उपलभ्यते। एवमेव केवलज्ञान-केवलदर्शनयोर्मध्येऽपि सान्तरत्वनिरन्तरत्वविषयेऽनेकान्त इति दिक्। ॥ अवक्तव्यत्वानभिलाप्यत्वयोर्विशेषः ।। न चावक्तव्यत्वानभिलाप्यत्वयोरविशेष एवेति वाच्यम्, युगपद्विधिनिषेधात्मना युगपदुभयधर्ममयं सदादिवस्त्वेवावक्तव्यपदस्यार्थः, ये चानन्ता अपि अर्था: शब्दमात्राविषयीभूतास्तेऽनभिलाप्या भावाः कथ्यन्ते। ते ज्ञेया एव, न तु केवलिनाऽप्यभिलाप्याः, विशेषावश्यकभाष्यवृत्तिवच:संवादात्। ततोऽत्र चतुर्थे भङ्गे ‘अवक्तव्य'शब्दस्य विशेषशक्यार्थो युगपदुभयधर्मालिङ्गितं वस्तु युगपदुभयं वा इति ज्ञायते। अतस्सप्तभङ्ग्यन्तर्गतावक्तव्यपदस्य स एव विशेषः शक्यार्थः, तबहिर्भूतोऽवक्तव्यशब्दोऽनभिलाप्यशब्दसमानार्थकः स्यादिति महदेवान्तरमेतयोः। ॥ वक्तव्यत्वसप्तभङ्ग्यां द्वितीयचतुर्थयोरतिरिक्ततासाधनम् ॥ ननु तथाऽपि वक्तव्यत्वसप्तभङ्ग्यां द्वितीयभङ्गसमानार्थक एव चतुर्थः। तथाहि ‘स्याद् वक्तव्यमेव' इति प्रथमः, ‘स्यादवक्तव्यमेवे'ति द्वितीयः, 'स्यादुभयमेवे'ति तृतीयः, ‘स्यादवक्तव्यमेवेति च चतुर्थः, एवं द्वितीय सप्तभङ्गी प्रकाशः IIIII. -- .IIIIIIII

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156