Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
अर्थनयेनावगाह्यतायां तु अर्थपर्यायत्वं तस्यैव स्यात् । स एव यदा सङ्ग्रहादिसामान्यग्राहिणा नयेनाऽवगाह्यते, तदा सामान्यत्वेन, व्यवहारादिविशेषावगाहकनयेनाऽवगाह्यमानः सन्विशेषतयाऽवगाह्यते ।
अतोऽभिलाप्यत्वं तु व्यञ्जनपर्यायस्य स्वरूपयोग्यता भवेत् । न त्वभिलाप्यभावानां अश्रुतनिश्रितमतिज्ञानादिविषयीभूतानामपि व्यञ्जनपर्यायत्वं तदा । अभिलाप्यभावानां शब्दनयेनावगाह्यमानतायां, श्रुतानुसरणपूर्वकं शब्दसङ्केतपूर्वकं वा ग्राह्यमानानां, श्रुतज्ञानविषयीभूतानां व्यञ्जनपर्यायत्वम्, अन्यथा तु अर्थपर्यायत्वम्। शब्दपूर्वकत्वेन विषयीक्रियमाणत्वं व्यञ्जनपर्यायत्वमिति परिभाषया व्यञ्जनपर्यायत्वम् । शब्दपूर्वकत्वं च साक्षाच्छब्दा - ऽन्तर्जल्पश्रुतोपदेशानुसरणादिपूर्वकत्वम् । अशब्दपूर्वकज्ञानत्वञ्चाऽश्रुतानुसारिमत्यादिरूपस्यैवेति। एतच्च विशेषावश्यक - भाष्य- वृत्त्यनुरोधेनानुप्रेक्षितमिति दिक् ।
अथैवं व्यञ्जनपर्यायस्यापि वस्तुपर्यायत्वादशब्दपूर्वकत्वेनावगाह्यतायामर्थपर्यायत्वमेवेति, सांव्यावहारिकार्थपर्यायस्य अवक्तव्यत्वादेरपि अवक्तव्यशब्दवाच्यत्वात् शब्दपूर्वकत्वेनावगाह्यमानत्वे व्यञ्जनपर्यायत्वमागतमिति त्वन्मते व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः साङ्कर्यमिति चेत् ? सत्यम्, इष्टञ्च तत्। द्रव्यार्थिकयेन यथा घटादेर्द्रव्यत्वेन पर्यायार्थिकनयेन च तस्यैव पर्यायत्वेन भानम्, तथा शब्दनयेन घटादीनां व्यञ्जनपर्यायविधया, अर्थनयेन च तेषामेवार्थपर्यायत्वेन भानम् । अधिकं नयोपदेशादिभ्यः सम्मतितर्कादेश्च समवलोक्यम् ।
-
अतो यः कोऽपि भावो यदा शब्दवत्त्वेन गृह्यते, प्रतिपाद्यते, तदा तस्य व्यञ्जनपर्यायत्वम्। स एव च यदा अशब्दपूर्वकतया अवगाह्यते तदा तस्यार्थपर्यायत्वम् । अनभिलाप्यभावेष्वपि एतेऽनभिलाप्या" इति भवत्येव सामान्यशब्दस्योल्लेखः, तथा शब्दपूर्वकं प्रतिपादनपूर्वकं ज्ञाप्यमानानां व्यञ्जनपर्यायता तेषाम् । शब्दनयेन वा तदसत्त्वमेव । शब्दविशेषाप्रतिपादनात् । एवं अभिलाप्यभावेषु च विना शब्दोल्लेखं ज्ञायमानेषु तदानीमपर्यायतेति । अर्थनयेन वा तदसत्त्वमेव। शब्दप्रतिपाद्यार्थस्य तन्मतेऽसत्त्वात् । एवं जात्या परिभाषया वा
||||||
सप्तभङ्गी प्रकाश:
....--. ||
१३

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156