Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
पर्यायग्राहिणो- द्रव्यार्थिकपर्यायार्थिकनययोरिव व्यञ्जनपर्यायार्थपर्यायग्राहिणोः शब्दनयार्थनययोरपि स्वान्यविरोधिविषयकत्वं सिध्यति।
ननु-शास्त्रे यो यो धर्मः प्रतिपादनं भजति, स स सर्व एव व्यञ्जनपर्याय एवेति चेत् ? सत्यमुक्तं युक्तियुक्तम्। व्यञ्जनपर्यायश्च प्राधान्येन शब्दनयप्रभुत्वे वर्तते। इत्यतः सर्वं श्रुतमपि शब्दनयप्रभुत्वे मुख्यतया वर्तते, इत्यत एव च तस्यागमप्रमाणत्वं, शब्दप्रमाणत्वं वोक्तमिति। नचैवं सति 'द्रव्यार्थिकनयेन नित्यता' इत्यागमप्रतिपादनं मिथ्या, न नित्यत्वं द्रव्यार्थिकनयेन, किन्तु शब्दनयेनैवेति वाच्यम् यद्यत्प्रतिपादनमर्हति, तत्तत्सर्वं व्यञ्जनपर्यायरूपमेवेति नियमात् आस्तां नित्यता द्रव्यार्थिकनयोऽपि च व्यञ्जनपर्याय एव, प्रतिपादनपूर्वकतया ज्ञायमानत्वादिति सुसूक्ष्ममवधार्यम्। यत्र शब्दः प्रभवेत् स व्यञ्जनपर्यायः, द्रव्यार्थिकनयस्य नित्यत्वस्य च शब्दवत्त्वात् व्यञ्जनपर्यायत्वमेव। अत्र पर्यायत्वमिति द्रव्यविरोधित्वमिति न, किन्तु वस्त्वंशभूतत्वमेवेति ध्येयम्। सर्वेषु च अभिलाप्यभावेषु व्यञ्जनपर्यायत्वात् सप्तभङ्गी स्यात्। ___ अत्र त्रिकालवर्तिनो व्यक्तस्य पर्यायस्य व्यञ्जनपर्यायता, अतादृशस्य चार्थपर्यायता सम्मतितकें द्रव्यगुणपर्यायरासग्रन्थे च परिभाषिता, अन्ततो गत्वा शब्दोल्लेखाहत्वं व्यञ्जनपर्यायत्वम्, अतथात्वं चेतरत्, शब्दसङ्केताहश्च अभिलाप्यो भाव एव, संव्यवहारे च त्रिकालवर्ती भाव एव वा तथा।'
परन्त्विदमत्र ध्येयं यदुतैतद् व्यञ्जनपर्यायत्वार्थपर्यायत्वस्वरूपं जात्या प्रतिपादितम्। न चात्रैकान्तः। तथाहि-न सर्वदैवैष: व्यञ्जनपर्याय इति ज्ञानं जायते, किन्तु यदा स पर्यायः शब्दनयेनावगाह्यते, तदैव एष व्यञ्जनपर्याय इति बुद्धिः।
१. तुलना
येऽपि शब्दपर्यायास्तेऽपि सद्व्यपृथिव्यादिवचनप्रतिपाद्या एव व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः
- अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी IIIIIIIIIIII..--.||||IIIIIIII ११
प्रकाशः

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156