Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
अपि सप्तत्वसङ्ख्यामतिक्रमेरन्, प्रश्नसङ्ख्या भङ्गसङ्ख्याया नियामिका, न तु प्रश्नोत्पत्तिर्भङ्गोत्पादनियामिकेति सुसूक्ष्ममवधार्यम् ।।६।।
अव. अथ प्रथमं वाक्यं व्याख्यानयन्नाहभावनयाश्रयादत्र, स्यादस्तीति वचोविधिः । विधिकल्पनयाऽऽद्योऽयं, भङ्गस्तीर्थकृदुक्तवान् ।।७।।
॥प्रथमभङ्गविवेचना ॥ टीका- तदेवं वस्तुनि यदा सत्त्वपर्यायो विचार्यते, तदा सप्तभङ्ग्या: प्रथमो भङ्ग आविर्भवति-‘स्यादस्त्येव'। यदा च नित्यत्वपर्यायो विचार्यते तदा-“स्यानित्य एव" इत्याबृह्यम्। वयमत्र दृष्टान्ततया सत्त्वपर्यायस्य भङ्गान्विचारयिष्यामः।
शिष्येण भावनयाश्रयाद् भावप्राधान्येन अस्ति न वा' इति पर्यनुयुक्तो गुरुर्वदति “स्यादस्त्येव" तदर्थश्च स्वपर्यायवत्त्वेन भावनयाश्रयाद् भावमुख्यतयाऽस्तित्ववानेवेति। अत्र शिष्योऽव्युत्पन्नदशायां जिज्ञासति ‘अस्ति' इत्येतावदेवानुक्त्वा किमिति भवता ‘स्यादस्त्येवे' त्युक्तम्? नित्यमनुक्त्वा किमिति ‘स्यान्नित्य एव' इत्युक्तम् ? तत्र गुरुर्वदेत् सर्वनयवचनं स्यात्कारैवकारयुक्तमेव भवतीति। ततो मयोक्तं स्यादस्ति एव, स्यानित्य एव-इति।
. ॥प्रथमभङ्गस्य वाक्यार्थमहावाक्यार्थादिकम् ।।
अथ ‘स्याद् अस्ति एव' इति वाक्यस्य पदार्थ-वाक्यार्थ-महावाक्यार्थादिकं ज्ञातव्यम्।
तत्र-“स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसङ्ग्रहशील: स्यात्पदप्रयोगात्साधारणासाधारणधर्मपरिग्रहः” इत्यावश्यकवृत्तौ श्रीमन्मलयगिरिपूज्याः।
“स्यादित्यव्ययमनेकान्तावद्योतकं, स्यात् कथञ्चित् स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण।" इति
सप्तभङ्गी
IIIIIII.--.|| IIIIIII
प्रकाश:

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156