Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
विद्यमानत्वान्नैकान्तः विकल्पाभावः किन्तु सविकल्पतेति। अत एव महोपाध्यायैरुक्तं स्यात्कारस्यानेकान्तावद्योतकत्वम्।
॥एवकारस्यार्थः ॥ अथैवकारस्य कोऽर्थः? उच्यते → अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम्। इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्रतिनियतस्वार्थानभिधानात्। तदुक्तम्- -
वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये।
कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥१॥ - इति रत्नाकरावतारिका।
एवमत्रैवकारोऽनिष्टार्थनिवर्तकः। किमत्रानिष्टमिति चेत्? सर्वथाऽस्तित्वं, सर्वथाऽस्तित्वाभावः, कथञ्चित्स्वरूपादिना नास्तित्वम्, कथञ्चित्स्वरूपादिनाऽस्तित्वाभावः, कथञ्चित्पररूपादिनाऽस्तित्वं कथञ्चित्स्वरूपादिना पटीयास्तित्वम्, इत्यादिकमत्र घटे नापेक्षितम्।
अपेक्षितोऽर्थः स्वरूपादिना घटेऽस्तित्वम्। स चैवकारः स्याद् अयोगव्यवच्छेदकः, स्याद् अन्ययोगव्यवच्छेदकः, स्याद् अत्यन्तायोगव्यवच्छेदकश्च। विशेषणोत्तरस्यैवकारस्यायोगव्यवच्छेदकत्वं, यथा शङ्खः पाण्डुर एव, अत्र विशेष्यो व्याप्यः विशेषणं च व्यापकम्। विशेष्योत्तरस्यैवकारस्यान्ययोगव्यवच्छेदकत्वं, यथाऽर्जुन एव धनुर्धरः, अत्र विशेष्यस्य व्यापकत्वं, विशेषणस्य च व्याप्यत्वम्। क्रियापदोत्तरभाविनस्तु अत्यन्तायोगव्यवच्छेदः फलम्, यथा नीलं कमलं भवत्येव, अत्र विशेष्यविशेषणयोः सामानाधिकरण्यम्।
अत्रैवकारे स्यात्पदाव्यवहितोत्तरे कथञ्चिदेव घटेऽस्तित्वम्, न सर्वथा इत्यर्थो लभ्येत, घटपदोत्तरे स्वरूपादिना घट एवास्तित्वम्, न पटे इत्यर्थो लभ्येत, परन्तु प्रस्तुतभङ्गवाक्ये एवकारस्य अस्तिपदोत्तरप्रयोग एव शास्त्रीयः। तस्य च विशेषणोत्तरत्वादस्तित्वस्याभावांशव्यवच्छेदकत्वादयोगव्यवच्छेदकत्वम्।
सप्तभी
प्रकाश:

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156