Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
तयोर्वाक्ययोरर्थः । तथा स्यादस्त्येव स्यानास्त्येवेत्यादावपि अस्तित्वनास्तित्वे घटे घटत्वपट त्वालम्बनतया भवतः घटो घटत्ववानपि पटत्ववानपि च, घटत्ववान्घटोऽस्तित्ववान्, पटत्ववान् घटोऽस्तित्वाभाववान् एवं तयोर्वाक्ययोरर्थसङ्क्षपः।
न च पटत्वस्य घटे विद्यमानता नैवोपलभ्यते, ततः ‘स्याद् घटो नास्त्येव' इति वचनमसिद्धं पटत्ववद्घटस्यानुपलब्धेरिति वाच्यम्, अन्यथा 'खपुष्पं नास्ती'ति वचनस्याप्यसिद्धताऽऽपत्तेः। यथाऽऽकाशोत्पन्नं पुष्पं नोपलभ्यते, किन्तु विकल्प्यते, विकल्पसाधितस्य च प्रतिषेधः क्रियते, तथा पटत्ववद्घटो मोपलभ्यता, विकल्पेन तु सिद्ध एव, विकल्पसाधितेन च तेन अस्तित्वस्याभावात्मकता साध्यते। इत्यत एव तत्र घटे सद्भूतं व्यवहारविषयीभूतं वा पटत्वं न वर्तते, वैकल्पिकं तु भवत्येवेत्यतो जिज्ञासुर्यदि पृच्छेत् प्रज्ञापकं घट: पटत्ववान्न वा?' तत्रापि सप्तभङ्गी सम्पनीपद्यते इति दिक्।
एतेन समानाधिकरणधर्मस्यैवावच्छेदकत्वं न व्यधिकरणस्येति नैयायिकमतं व्युदस्तम्, 'स्यान्नास्ति घट' इति वाक्यस्य पटत्वावच्छिन्नघटानयोगिकास्तित्वस्याभाव इत्यर्थकत्वे पटनिष्ठस्य व्यधिकरणस्यापि पटत्वधर्मस्य घटनिष्ठास्तित्वावच्छेदकत्वादिति । भवति हि तेषामपि शुक्तौ रजतत्वभ्रमदशायां रजतत्वप्रकारकशुक्तिविशेष्यकबोधे सति शुक्तिविशेष्यतायां व्यधिकरणस्यापि रजतत्वस्यावच्छेदकत्वमिति। यथा भ्रमज्ञाने तथा वैकल्पिकाहार्यादिज्ञानेष्वपि भवति व्यधिकरणधर्मस्यावच्छेदकतेति व्यधिकरणधर्मस्यापि सर्वथा वैयधिकरण्याभाव एवेति दिक् ।।८।।
अव. अथ तृतीयभङ्गनिरूपणमाहतथा स्यादस्तिनास्त्येवे-त्येवं वचनपद्धतिः । विधिनिषेधसंयोगी, भङ्गो जातस्तृतीयकः ॥९॥ टीका - तृतीयो भङ्ग आद्यद्वयसंयोजनया संजातः। ‘स्यादस्तिनास्ति चैव' इति तस्य आकारः। सप्तभङ्गी IIIIIIIIIIIII.--.||IIIIIIIIII ३९
प्रकाशः

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156