Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 61
________________ ॥ तृतीयस्याधद्वयातिरिक्ततासाधनम् ।। नचाद्यद्वयभङ्गाभ्यामस्यानतिरिक्ततेति वाच्यम्, प्रथमे विधिमुख्यविषयताको बोधः फलम्, द्वितीये निषेधमुख्यविषयताकः, तृतीये चोभयमुख्यविषयताको बोध एव फलमिति ध्येयम्। भवति हि पात्रजलप्रत्येकावगाहिज्ञानाभ्यां पात्रजलोभयावगाहि समूहालम्बनं ज्ञानं कथञ्चिदतिरिक्तमेव। तृषार्ततृषाऽपनोदनं न केवलपात्रज्ञानेन केवलजलज्ञानेन वा भवति, किन्तु पात्रजलोभयावगाहिना ज्ञानेन । तस्यैव जलपानप्रवर्तकत्वात्। ॥तृतीयस्य तुर्यातिरिक्ततासाधनम् ।। ननु तथाऽपि चतुर्थभङ्गात्तृतीयस्यानतिरिक्ततैव। चतुर्थेऽपि अस्तित्वनास्तित्वयोरुभयोरवगाहनं, तृतीयेऽपि। इति चेत्, न, तृतीये भङ्गे क्रमादुभयमुख्यविषयताको बोधः, चतुर्थे च युगपदेवेत्यस्ति विवेकः।। ॥ तृतीयभङ्गजज्ञानाकारान्वीक्षा ।। अथ तृतीयेन भङ्गेन क्रमादुभयमुख्यविषयताको बोधो जायते, इति प्रमाणनयतत्त्वालोककथने ‘क्रमात्' पदं निरर्थकमेव। अर्थस्य विशिष्टस्यैकत्वादेव, क्रमाभावात्, सति क्रमे च आद्यद्वयभङ्गजज्ञानानतिरेकापत्तेः। ___ उच्यते, अत्रापि द्वयमेवावगाहनीय, चतुर्थेनापि द्वयमेव, परन्तु अत्र क्रमादुभयं, चतुर्थेन च युगपदुभयम्, इत्यतश्चतुर्थादस्य भेदप्रदर्शनाय ‘क्रमात्' पदमुपात्तम्। तदाह नयोपदेशे श्रीमान् → अस्तु वा 'क्रमाद्' इति वचनं ज्ञानाकारविशेषोपलक्षकमेव। - इति। __ तृतीयभङ्गजज्ञानस्य समूहालम्बनात्मकत्वादेकानेकात्मकत्वमेव। नात्राद्यद्वयभङ्गज्ञानवत्सर्वथा स्पष्टाऽनेकविषयावगाहकता, एकत्वात्। न च चतुर्थभङ्गजज्ञानवत्स्पष्टैकावगाहिता, अनेकविषयत्वात् इत्यत एव तद्विलक्षणम्, तद्वैलक्षण्यद्योतनायैव च क्रमात्' पदमुपात्तम्, इत्यत: तद्विषये या कथञ्चिदनेकात्मकता सप्तभङ्गी | सप्तभशी IIIIIIIIII..--.IIIIIIIIIIIII ४१ प्रकाश:

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156