Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
घटेऽस्तित्वपर्यायाभावो विद्यते । एतच्च घटे इव सर्वत्रैव, इत्यतः परपर्यायेणासत् सर्वम्।
स्वपर्यायेण
9
अत्र प्रसङ्गत आह- यदि पररूपमेव घटादौ न स्यात्तदा तत्र तेनास्तित्वमपि तदभावोऽपि वा कथं स्यादिति, उच्यते-अभावात्मना पररूपस्यापि घटे सत्त्वात् । तथा हि-यत्पटीयं स्वरूपं आतानवितानवत्त्वादिकं तद घटे न विद्यते इत्यतो घटः पटरूपाभाववान् इत्यतोऽभावसम्बन्धेन घट: पटरूपवान्। एवं निषेधसम्बन्धेन पटरूपस्यापि घटे सत्त्वात्, तदर्पणायाञ्च अस्तित्वस्य घटे अभावात्, सुष्ठुक्तंपररूपाऽपेक्षायामस्तित्वाभाववान्घट इति । एवं च भेदेनोक्तं, शिष्यमतिग्राहणाय, वस्तुतस्तु न घटादेः घटत्वादिना ग्रहणं, किन्तु सत्त्वादिनैव, तथा च वक्तव्यमेवं 'स्वरूपात्मकं भावात्मकं सत्', 'पररूपात्मकं चाभावात्मकं सत्' इत्यादिः । एतच्चाग्रेऽपि सर्वत्र समवधेयम् ।
सत्
।। प्रसङ्गतो वस्तुस्वरूपदर्शनम् ।।
उत्पद्यमानमेव वस्तु अनन्तभिन्नावच्छेदकापेक्षाविज्ञेयानन्तपर्यायालिङ्गितत्वेनैवोत्पद्यते। द्रव्येऽनन्ताः पर्याया: तेषामेकद्रव्याश्रितत्वेऽपि भिन्नावच्छेदकाश्रितत्वमेव विभिन्नतायां नियामकम् । अवच्छेदकः च तत्तद्धर्ममात्रजनको द्योतको व्यञ्जको ज्ञापको वा द्रव्यावस्थित एवोपाधिविशेषः । सर्वपर्यायाणां प्रातिस्विक एव। अतो यदपेक्षयैकः पर्यायोऽस्ति, ततो भिन्नावच्छेदकापेक्षया (भिन्न: पर्यायोऽपरः कश्चिदपि स्यान्नाम) न स एव पर्यायो भविष्यतीतीत्थं प्रसिद्धमिदं यदुत कथञ्चिदेव तन्नाम किञ्चिदेवावच्छेदकमाश्रित्य सत्त्वादिपर्यायो वस्तुन्यवस्थितः, इति सत्यमेवोक्तंस्यादस्त्येव कथञ्चिदस्त्येवेति ।
सप्तभङ्गी
प्रकाश:
अथापेक्षाऽऽपादकोपाधेः अपेक्षाऽऽपादितपर्यायाणां च द्वयोरविशेष:, सत्यम्, उपाधेरपि द्रव्यावस्थितत्वात्, वस्तुपर्यायस्वरूपत्वात्, अत एवापरपर्यायापत्तावुपाधिकोटिं प्रविशन् धर्मः स्वयमप्यन्ययाऽपेक्षयैवोपाधिकोटिप्रविष्टया द्रव्ये संस्थितो वर्तते। न चैवं अनवस्था - ऽन्योन्याश्रय- चक्रकादयो दोषाः, द्रव्यस्य तथैव स्वस्वाभाव्यादिति दिक् ।
||||||
||||---|||

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156