Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 39
________________ पर्याप्तबोधकत्वं शब्दप्रमाणत्वमिति। परन्तु तत्पर्यायविषयकं यत्पर्याप्तं ज्ञानमस्ति, तच्छद्मस्थानां नैव भविष्यति। एकस्यापि पर्यायस्य विना केवलज्ञानं सर्वांशेन ज्ञातुमशक्यत्वात्। सप्तभङ्गी पूर्णबोधयोग्यवाक्यसमाहाररूपा। न तु तयाऽपि छद्मस्थस्य यज्ज्ञानं जायते, तत्पूर्णबोधरूपं भविष्यति, एकपर्यायस्यापि तत्पर्यायरूपवस्तुनोऽपीति यावत् सर्वांशैआने छद्मस्थत्वव्याहतेः, 'जे एग जाणइ, से सव्वं जाणइ' इति वचनप्रामाण्याच्च सर्वज्ञत्वापत्तेरिति। नन्वेवं छद्मस्थज्ञानं किञ्चिदपि प्रमाणज्ञानं न भविष्यति-इति चेत् ? अग्रे प्रमाणज्ञाननिरूपणावसरे एतत्सुस्पष्टीकरिष्यते। ॥ भावाऽभावनयवक्तव्यतानिर्मितत्वं सप्तभङ्ग्याः ।। सत्त्वासत्त्वात्मकं वस्तुस्वभावमादाय सप्तभङ्गी प्रवर्तते। यथा सर्वस्यापि उत्पाद-व्यय-ध्रौव्यात्मकता, तथैव सर्वस्यापि भावाभावात्मकता। यदा घटादिगतसत्त्वं तन्नाम-सत्त्वविशिष्टस्तदभिन्नो वा घटादिः विधिमुख्यतया प्रतिपाद्यते तदा ‘स्यात्सदेवे' ति भङ्गः, अस्तित्वसम्बन्धेन स्वपर्यायवति (स्वपर्यायावच्छेदेनेति) घटे भावांशप्रधानतया सत्त्वं वर्तते इति भेदेन बोधः। अभेदेन तु-स्वपर्यायात्मकं भावांशात्मकं सत्, परपर्यायात्मकं च अभावांशात्मकं सत् इत्यादिकम्। ___ एतेन-प्रथमं वस्तुनि सत्त्वपर्यायस्य सद्वस्तुनो भावो जिज्ञासितः, ततस्तदभाव इत्यतः स्यात्सदेव, स्यान्न सदेवेत्यादयो भङ्गाः सञ्जाताः। तथा वस्तुगतसत्त्वपर्यायस्य तन्नाम सत्त्वमुख्यवस्तुन एव, सद्वस्तुन एवेति यावदुत्पत्तौ जिज्ञासितायां 'स्यादुत्पन्नसदेव' तथैव तद्गतध्रौव्यविनाशाद्याशङ्कायां स्याद्ध्वसदेव, स्याद्विनष्टसदेवेत्याद्यपि किमिति नोच्यते-इति निरस्तम्। __अविज्ञातपरमार्थानां वच इदम्। न हि वस्तुगतसत्त्वस्य (सद्वस्तुनः) भावो जिज्ञासितव्यः, परन्तु वस्तुगतास्तित्वमेव सदेवेति। पर्यायमात्रस्य च भावाभावमात्रात्मकत्वात्तत्र जिज्ञासाऽपि भावप्राधान्येन अभावप्राधान्येन वा क्रियते। अतो न तत्र पर्याये वस्तुनि भावो जिज्ञास्यते, किन्तु भावमुख्यतया पर्यायो वस्तु जिज्ञास्यते प्रतिपाद्यतेऽपि वा। सप्तभनी प्रकाश:

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156