Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 43
________________ अव. अथ किमेषैवमेवाविर्भवति यदुतास्ति काचन परिपाटिरप्येतत्सप्तत्वनियामिकेत्याह - शङ्का-जिज्ञासिति-प्रश्नो-त्तराणीति प्रणालिका । संशयानां च सप्तत्वं, धर्मेयत्तासुनिश्चितम् ॥६॥ ॥सप्तभङ्गीप्रयोजिका परिपाटिः ।। टीका - प्रत्येकमपि वस्तु स्वरूपतोऽनन्तधर्मात्मकमेव। तत्रैक: कश्चनापि धर्मो मनसि स्थाप्य:, तमाश्रित्य-तमालम्ब्य तदात्मके वस्तुनि सप्तधैव संशया: सम्भवन्ति। यदाह नयोपदेशे श्रीमान्न्यायविशारदः “एते च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्मं सप्तानामेव (भङ्गानां) भावात्।” (नयोपदेश-षष्ठगाथाविवरणम्) ___इत्थं ये वदन्ति परस्परविरुद्धधर्मद्वयनिष्पाद्या सा सप्तभङ्गीति तदेतत्तेषां वचनं निरस्तम्, एकस्मिन्नेव धर्मे मनसि स्थिते तमाश्रित्यैव तदात्मकवस्तुन्येव सप्तभङ्गीप्रवृत्तेः, स एव पर्यायो विधिप्रधानतया, निषेधप्रधानतया, उभयप्रधानतया, युगपदुभयप्रधानतया, विधि-युगपदुभयप्रधानतया, निषेध-युगपदुभयप्रधानतया, विधि-निषेध-युगपदुभयप्रधानतया प्रतिपाद्यते, तदा सप्तभङ्ग्याविर्भवति। प्रत्येकस्यापि वस्तुस्थितपर्यायस्य भावाभावात्मकत्वात्सप्तप्रकारत्वमेव, अतस्तस्य संशया अपि सप्तैव भवन्ति, ताननु जिज्ञासा अपि सप्तधैव, जिज्ञासानुधाविनः प्रश्ना अपि सप्तैव, प्रश्नोत्तरभावीनि चोत्तराण्यपि सप्तैव, तान्युत्तराण्येव सप्तभङ्ग्याः सप्तवाक्यानीति। ___ वस्त्वाश्रिते सत्त्वपर्याये भावप्रधानतया संशये किं सत्त्वमस्ति नवेति, किं सन्न वेति वा जिज्ञासयाऽभियुक्तं प्रति किं सत्त्ववान्न वेति, किमस्ति न वेति इत्यादि स्वरूपः प्रश्नः, तदा तदनु “स्यात्सत्त्ववानेवे''ति “स्यादस्त्येवे''ति इत्याद्याकारं प्रज्ञापकस्योत्तरमेव सप्तभङ्ग्याः प्रथमो भङ्गः। इत्येवं सर्वभङ्गानामुत्पत्तिर्वाच्या। सप्तभङ्गी IIIIIIIIIII.--. ।। IIIIIIIIIIL २३ प्रकाशः

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156