Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 25
________________ 10 स्यात्साक्षात्परम्परया वाऽस्य सप्तभङ्गीमत्त्वादिति महिमवतीयं सप्तभङ्गी।।२।। अव. ननु स्यान्महिमवतीयम्, किन्त्वस्या ज्ञानेन को लाभः, का वा हानिरज्ञाततायामिति प्रश्ने सत्याह यया नाऽज्ञातया सम्य-ग्वाक्प्रयोगोऽपि साधुभिः । पार्यते कर्तुमित्यस्याः, स्वरूपं विवरीष्यते ॥३॥ ॥सप्तभङ्गीज्ञानस्यावश्यकत्वम् ।। टीका - यये. ति। सप्तभङ्गीरहितं हितमपि वाक्यं विहितमपि वाक्यमहितकृत् स्यात्। ततश्च परिणामतोऽसत्यतया परिवर्तेत। ततश्च सम्यग्वाक्प्रयोगप्रयोजकत्वं सप्तभङ्गीपरिज्ञानस्येति सिद्धम्। सप्तभङ्गीप्रविशदस्वरूपपरिज्ञानं साधनं, सम्यग्वाक्प्रयोगश्च साध्यः; सम्यग्वाक्प्रयोगश्च हेतुः, स्वपरहितं कार्यं, स्वपरहितचोपायः मोक्षस्तूपेयः। इति मोक्षं मनश्चक्षुषि निधायास्या: स्वरूपं विवरीष्यतेयथाहप्रपञ्चेन कथयिष्यते। अनेन ग्रन्थप्रणयनप्रयोजनमाविष्कृतम् ।।३।। अव. अथास्या लक्षणमाह द्रव्याधीनैकपर्याया-श्रयणात्तत्र कल्पना । द्वाभ्यां विधिनिषेधाभ्यां, सप्तभङ्गसमुत्थितिः ।।४।। ॥ सप्तभङ्ग्या: शास्त्रीय लक्षणम्।। टीका - वस्तुनि प्रतिपर्यायं विधिनिषेधकल्पनया सप्तविधधर्मकथनं सप्तभङ्गीत्येष: पद्यभावार्थ:। एवमेव सप्तभङ्ग्या लक्षणं पठितं सम्मतितर्कवृत्तिस्याद्वादमञ्जरी-जैनतर्कभाषाप्रमुखेषु तर्कग्रन्थेषु। प्रमाणनयतत्त्वालोकालङ्कारे च सविस्तरं दर्शितमिदमेव लक्षणम्। तल्लक्षणञ्चाग्रे स्फुटीकरिष्यते । प्रथम तावदत्राभिसन्धिर्दर्श्यते। सप्तभड प्रकाश: ।।.--..

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156