Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 27
________________ । सप्तभङ्गीविरचना ॥ यत्र पदत्रितयं स्यात्तत्र सांयोगिकासांयोगिक भङ्गाः सर्वे सप्तैव स्यादन्यूनाधिकतया। अत्र धर्ममाश्रित्य त्रयोऽवस्था: भावः, तदभावः, युगपद्भावाभावौ। घटादिवस्तुनि सत्त्वपर्यायमाश्रित्य यदा तस्य भाव ऊह्यते तदा स्यादस्त्येवेति, यदा तदभाव: कल्प्यते तदा स्यानास्त्येवेति, यदा च भावाऽभावौ युगपद्विचार्येते तदा स्यादवक्तव्यमेवेति, तदेवं त्रयो भङ्गा असंयोगजा जाताः। अथ प्रथम-द्वितीयभङ्गमिश्रणेन स्यादस्तिनास्त्येवेति, प्रथम-तृतीयमिश्रणेन स्यादस्ति चावक्तव्यमेव चेति, द्वितीय-तृतीयमिश्रणेन च स्यानास्ति चावक्तव्यमेव चेति द्विकसंयोगजानां त्रयाणां भङ्गानामाविर्भूतिः, प्रथम-द्वितीय-तृतीयसम्मिश्रणे तु स्यादस्ति नास्ति चावक्तव्यमेव चेति त्रिकसांयोगिकैकभङ्गोत्पत्तिः। सर्वे सम्भूय सप्त भङ्गा इति सप्तभङ्गीसारः। अत्रैवं भङ्गरचनायामयं समयः, यदुत प्रथमं सर्वे असंयोगिनो भङ्गा रचनीया:, तदनु क्रमशः सर्वे द्विकादिसंयोगिनः। इति अत्रापि सप्तभङ्गीनिर्माणे तृतीयः अवक्तव्यभङ्गः स्यात् चतुर्थस्तु अस्तिनास्तिद्विकसंयोगी भङ्गो भवेत्। तथापि निरूपणसौकर्यार्थं शिष्यमतिग्राहणसुलभताप्रयोजनार्थं तृतीय-चतुर्थयोर्व्यत्ययोऽपि नैकग्रन्थान्तरेषु दृश्यते, अस्माभिरपि ततः स एव क्रम: समादृतः, तत एव कारणात्। तच्च कारणमग्रे स्फुटीभविष्यति ।।४।। अव. अथैतल्लक्षणं स्पष्टीकुर्वनाह द्रव्ये जिज्ञासितो मौलः, पर्यायः शब्दपर्यवः । विधिनिषेधरूपत्वा-त्सप्तभङ्गसमुत्थितिः ॥५॥ टीका - यदा वस्तुगतधर्मस्य कस्यचनापि जिज्ञासा भवति, तदा तं प्रनितुं जिज्ञासुः, तं प्रतिपादयितुं वा प्रज्ञापकः तदैव प्रभवति, यदा तस्मिन्धर्मे शब्दस्यावतार: स्यात्। यदि स जिज्ञासितो धर्मः शब्दसङ्केतान) भवेत्, तदा स प्रज्ञापकाय प्रष्टुं, प्रज्ञापकेन प्रतिपादयितुं वा न शक्यते । सप्तभङ्गी प्रकाश:

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156