________________
श्रीराजेन्द्रगुणमञ्जरी ।
तस्यामेव च तेजिष्ठो, रम्यराठौरवंशजः । खरहत्थो नृपो न्यायी, योऽभूत्स्वकुलदीपकः ॥ ५ ॥ आचार्य जिनदत्तस्य, पार्श्वे श्रुत्वोपदेशकम् । विक्रमाब्दे खभीतीशे, जैनी राजा बभूव सः ॥ ६ ॥ अम्बदेव १ निम्बदेव २ - भेंशाशाहा ३ssसपालकाः४। तस्याऽभूवन् सुताश्चैते, चत्वारो गुणसागराः ॥ ७ ॥ तृतीयस्य कुमारस्य, पञ्चाssसंश्चारुसुता इमे खलु । कुम्बरजी १ गोलोजी २ - बुच्चोजी ३ पासूजी ४ शैलहत्थाः ५ ।। ८ ।
नगरी के सुन्दर गुणों से युक्त अति मनोहर प्रसिद्ध चंदेरी नाम की नगरी थी, वहाँ पर अति सुखी लोग वसते थे || ४ || उसीमें तेजस्वी सुन्दर राठौरवंश में दीपक तुल्य और नीतिवान खरहत्थ नामक राजा हुआ || ५ || वह नृप विक्रमाब्द १९७० में श्री जिनदत्तसूरिजी के पास में उपदेश सुनकर जैनी हुआ || ६ || उस राजा के अम्बदेव १, निम्बदेव २, शाशाह ३, और आसपाल ४, ये गुणके सागर चार पुत्र हुए || ७ || तीसरे कुंमार के कुम्बरजी १, गोलोजी २, बुच्चोजी ३, पासूजी ४, और शैलहत्थ ५; ये उत्तम पाँच पुत्र हुए ॥ ८ ॥
पासूजीत्यभिधानं, चाऽऽहडनगरस्य नृपश्चन्द्रसेनः । क्रेतुं सद्रत्नादीन् प्रेम्णा स्वपार्श्वेऽस्थापयत्तम् ॥ २९ ॥
"