________________
श्रीराजेन्द्रगुणमञ्जरी।
११५ द्वारा इन चातुर्मासोंमें संसारमें जन्म मरण आदिसे डरनेवाले सैंकड़ों जीवोंको उत्तम जैनधर्मके सन्मुख किये । ॥ ४३१-४३७॥
३७-गुरोर्धर्मकृत्यादिसदाचरणानिआसीत्ख्यातिगुरोरस्य, विद्वत्ताऽखिलभारते । नो विदन्ति भवन्तं के ?, वर्याचार्यगुणोदधिम् ॥४३८॥ साञ्जनाः सुप्रतिष्ठास्तु, पूर्णज्योतिषविद्यया । मुहर्ते भवता दत्ते, कृता आनन्दतामदुः ॥ ४३९ ॥ संघीभूतसहस्रेषु, लोकेषु तास्वनेकशः। परं मस्तकपीडापि, नो कस्यापि समुत्थिता ॥ ४४०।। स्थापना ज्ञानकोषाणां, तपस्योद्यापनान्यपि । विघ्नशान्तिकरी पूजा, जीर्णोद्धारास्तु भूरिशः॥४४१।। तीर्थसंघादिकार्याणि, जातीयैकत्रमेलनम् । गुरूणामुपदेशेना-ऽभूवञ्छतसहस्रशः ॥४४२ ।। इत्थं सद्धर्मकार्येषु, रूप्याणां कतिलक्षशः। श्रीसंघेन च सद्बुद्ध्या,कारितानि व्ययानि वै ॥४४३॥
फिर गुरुमहाराजकी विद्वत्ता सारे हिन्दुस्थान में प्रसिद्ध थी। श्रेष्ठ आचार्यगुणों के सागर आपको कौन नहीं जानते हैं ? अर्थात् आपसे प्रायः सभी परिचित हैं ॥ ४३८ ॥